________________
१४१
१२ द्वादशोऽध्यायः]
पद्मपुराणम् । सुमनोवाचपुत्रेण लोकाञ्जयति पुत्रस्तारयते कुलम् । सत्पुत्रेण महाभाग पिता माता च जन्तवः ॥ ३६ एकः पुत्रो वरं विद्वान्बहुभिर्निर्गुणैस्तु किम् । एकस्तारयते वंशमन्ये संतापकारकाः॥ ३७ पूर्वमेव मया प्रोक्तमन्ये संवन्धंगामिनः । पुण्येन प्राप्यते पुत्रः पुण्येन प्राप्यते कुलम् ॥ ३८ सुगर्भ: प्राप्यते पुण्यस्तस्मात्पुण्यं समाचर । जातस्य मृत्युरेवास्ति जन्म एव मृतस्य च ॥ ३९ मजन्म प्राप्यते पुण्यैमरणं तु तथैव च । सुखानां निचयः कान्त भुज्यते पुण्यकर्मभिः ॥ ४०
सोमशर्मावाचपुण्यम्याऽऽचरणं ब्रूहि तथा जन्मान्यपि प्रिये । सुपुण्यः कीदृशो भद्रे वद पुण्यस्य लक्षणम्॥४१
सुमनोवाचआठौ पुण्यं प्रवक्ष्यामि यथा पूर्व श्रुतं मया । पुरुषो वाऽथ वा नारी यथा नित्यं च वर्तते ॥४२ यथा पुण्यैः समामोनि कीनि पुत्राधियां धनम् । पुण्यम्य लक्षणं कान्त सैर्वमेव वदाम्यहम्॥४३ ब्रह्मचर्येण तपसा मग्वपञ्चकवर्ननः । दानेन नियमैश्वापि क्षमाशोचेन वल्लभ ॥ ४४ अहिंसया सुशक्त्या च यस्तेयेनापि वननेः । एतेदेशभिरङ्गैस्तु धर्ममेव प्रपूरयेत् ॥ ४५ संपूर्णो जायने धर्मो ग्रामोंगो यथोढरे । धर्म मृजति धर्मान्मा त्रिविधनैव कर्मणा ॥ ४६ तस्य धर्मः प्रसन्नात्या पुण्यमेवं तु प्रापयन् । यं यं चिन्तयने प्राशस्तं तं पामोति दुर्लभम् ॥ ४७
सोमशर्मोवाच-- कीदृशी धर्ममूर्तिः स्यान्कान्यङ्गानि च भामिनि । प्रीत्या कथय में कान्ते श्रीतुं श्रद्धा प्रवर्तते ॥४८
सुमनांवाचलोके धर्मस्य वै मूर्तिः कैदृष्टा न द्विजोत्तम । अदृश्यवमा मन्यात्मा न दृष्टो देवदानवैः ॥ ४९ अत्रिवंशसमुत्पन्ना योऽनसयान्मजा द्विज । नेन दृष्टः स वै धर्मो दत्तात्रयेण वै सदा ॥ ५० द्वावेता तु महात्माना कुर्वाणी तप उत्तमम् । धर्मण वर्तमानौ नौ तपमा च बलेन च ॥ ५१ इंन्दाधिकेन रूपेण प्रशस्तेन भविप्यतः । [*दशवपसहमं तु यावत्ता वनमंस्थितौ ॥ ५२ वायुभा निराहारी मंजानो शुभदर्शनी ] । दशवर्षसहस्रं तु तावत्कालं तपोऽजितम् ॥ ५३ सुसाध्यमानयोश्चैव तत्र धर्मः प्रदृश्यते । पञ्चाग्निः साध्यते द्वाभ्यां तावत्कालं द्विजोत्तम ॥ ५४ त्रिकालं संस्थिती तावनिगहारव्रतं नथा । जलमध्ये स्थिती तावदत्तात्रेयो यतिस्तथा ॥ ५५ दुवासास्तु मुनिश्रेष्ठस्तपमा चव कर्षितः । धर्म प्रति स धर्मात्मा चुक्रोध मुनिपुङ्गवः ॥ ५६ क्रुद्ध सति महाभाग तस्मिन्मुनिवरे नदा । अथ धमः समायातः स्वरूपेण द्विजोत्तमः ॥ ५७ ब्रह्मचर्यादिभिर्युक्तस्तपोभिश्च स बुद्धिमान । सत्यं ब्राह्मणरूपेण ब्रह्मचर्य तथैव च ॥ ५८ तपस्तु द्विजवर्योऽस्ति दमः माज्ञा द्विजोत्तमः । ['नियमस्तु महाप्राज्ञो दानमेव तथैव च ॥ ५९ अग्निहोत्रिस्वरूपेण ह्यात्रेयं हि समागतः । क्षमा शान्तिस्तथा लजा चाहिंसा च ह्यकल्पना ॥६०
* क. ख. च. छ. झ पुस्तकस्योऽय पाठः । क. व. च. ल झ ट. पुस्तकोऽयं पाटः । १ क. ख. ग. च छ श. द. र कान्त बह ।२ क ख ग घ च. छ. झ.ट. इ.न्धमागिनः । ३ क.ख. ग. घ. च. ह. झ. द. मन्यमे । ट. शणुष्वव । ४ ग घ ट. 'मा मुखं नित्यं प्रवर्तते । दा। ५ क. ख. च. छ. स. ह. इदानीं केन रूपेण प्रसन्नी वैभ। ६ कख, च. छ. झ. तयांगत । ७ क. ख. च. छ. स. इ. 'वंदेवं लक्षं गतं तयोः । । ८ क. ख. च. छ. झ. ट 'दिभिः सवर के युक्तम ।