________________
१४० महामुनिश्रीव्यासप्रणीतं
[ २ भूमिखण्डेएवं भुक्त्वाऽथ तद्रव्यं सुखेन संप्रतिष्ठति । जातकर्मादिभिर्वाल्यैव्यं गृह्णाति दारुणः॥ पुनर्विवाहसंबन्धानानाभेदैरनेकधा ॥ एवं संजायते द्रव्यमेवमेतद्ददात्यपि । गृहक्षेत्रादिकं सर्व ममैव हि न संशयः॥ पितरं मातरं चैव हिनस्त्येव दिने दिने । सुदण्डेर्मुसलैश्चैव सर्वघातैस्तु दारुणैः ॥ मृते तु तस्मिन्पितरि मातर्येवातिनिठुरः । निःन हो निष्ठुरश्चैव जायते नात्र संशयः ।। श्राद्धकर्माणि [*दानानि न करोनि कदैव सः। एवंविधाश्च वै पुत्राः प्रभवन्ति महीतले ।। १० रिपुं पुत्रं प्रवक्ष्यामि] नवाग्रे द्विजपुङ्गव । बाल्य वयसि संप्राप्त रिपुन्वे वर्तन सदा ॥ ११ पितरं मातरं चैव क्रीडमानो हि ताडयत् । ताडयित्वा प्रयात्येव प्रहस्यैव पुनः पुनः १२ पुनरायाति संत्रस्तः पितरं मातरं प्रति । सक्रांधी वर्धत निन्यं वरकर्मणि सर्वदा ॥ पितरं मारयित्वा च मातरं च ततः पुनः । प्रयात्येवं सुदुष्टात्मा पूर्ववरानुभावतः ॥ १४ अथातः संप्रवक्ष्यामि यस्माल्लभ्यं भवेत्प्रियम् । मातरं च प्रियं कुयाद्राल्य लालनमाननेः ॥ १५ वयः प्राप्य प्रियं कुर्यान्मातापित्रोरनन्तरम् । भक्त्या संतापयेन्नित्यं तावुभी परितोषयेत् ॥ १६ स्नेहेन वचसा चैव पियसंभाषणेन च । मृते गुरौ माज्ञाय नहेन रुदते पुनः॥ १७ श्राद्धकर्माणि सर्वाणि पिण्डदानादिका क्रियाम् । करोत्येव सुदुःस्वार्तस्तेभ्यो यात्रां प्रयच्छति।। ऋणत्रयान्वितः स्नेहाञ्जापयति नित्यशः । यस्माल्लभ्यं भवत्कान्त प्रयच्छति न संशयः।। १९ पुत्रो भूत्वा महापाज्ञ अनेन विधिना किल । उदासीनं प्रवक्ष्यामि नवाग्रे प्रिय सांप्रतम् ।। २० उदासीनेन भावेन सदेव परिवर्तते । ददाति नंव गृह्णाति न च कुप्यति तुप्यति ॥ २१ नो वा ददाति संत्यज्य [दासीनो द्विजोत्तम । नवाग्रे कथितं सर्व पुत्राणां गतिरीदृशी ॥ २२ यथा पुत्रास्तथा भार्या पिता माताऽथ बान्धवाः। भृत्याश्चान्य समाख्याताः पशवस्तुरगास्तथा ॥२३ गजा महिप्यो दासाश्च ऋणसंबन्धिनस्त्वमी । गृहीतं न ऋणं तेन आवाभ्यां तु न कस्यचित् ॥२४ न्यासश्चैव न कस्यापि हृतो वै पूर्वजन्मनि । धाग्यावा न कस्यापि ऋणं कान्त शृणुप्व हि ॥२५ न वैरमस्ति केनापि पूर्वजन्मनि वै कृतम् । आवाभ्यां हि न विपन्द्र गृहीतं कस्यचित्पते ॥ २६ एवं ज्ञात्वा शमं गच्छ त्यज चिन्तामर्थिकाम् । कस्य पुत्राः प्रिया भार्याः कस्य स्वजनवान्धवाः २७ हृतं न चैव कस्यापि नैव दत्तं त्वया पुनः । कथं हि धनमायाति विस्मयं व्रज मा धव ।। २८ प्राप्तव्यमेव यस्यैव भवेद्रव्यं द्विजोत्तम । अनायासन हस्तेन तस्यैव परिजायते ॥ २० यत्नेन महता चैतद्रव्यं रक्षति मानवः । व्रजमान बजत्यवं तं विना हि न तिष्ठति ॥ ३० एवं ज्ञात्वा शमं गच्छ जहि चिन्तामनथिंकाम् । महामोहन संमृढा मानवाः पापचंतसः ॥ ३१ इदं गृहमयं पुत्र इमा नार्यो ममव हि । अनृतं दृश्यते कान्त संसारस्य हि बन्धनम् ॥ ३२ एवं संबोधितो देव्या भार्यया प्रियया तदा । पुनः प्राह प्रियां भार्या सुहितां ज्ञानवादिनीम्॥३३
सोमशर्मोवाचसत्यमुक्तं त्वया भद्रे सर्वसंदेहनाशनम् । तथाऽपि वंशमिच्छन्ति साधवः सत्यपण्डिताः ।। ३४ यथा पुत्रस्य मे चिन्ता धनस्य च तथा प्रिये । येन केनाप्युपायेन पुत्रमुत्पादयाम्यहम् ॥ ३५
क. ख. ग. घ. च. छ. झ. ड. पुस्तकस्योऽय पाटः । १.म् । जातमात्रः प्रि । २ क.ख. च. छ. झ. 'नक्रीडनैः। ३ ज. ट.ड, ढ, 'न्द्र न त्यक्तं हि तथा पते । ४ छ. 'व रक्षितं हि । ज. 'वं त्रिदेनं हि ।