________________
१२ द्वादशोऽध्यायः ]
पद्मपुराणम् । मित्राणि बान्धवाः पुत्राः पितृमातृसभृत्यकाः । संबन्धिनो भवन्त्येते कलत्राणि तथैव च ॥ २७
सोमशर्मोवाचसंबन्धः कीदृशो भद्रे मम विस्तरतो वद । येन संबन्धिनः सर्वे धनपुत्राप्तवान्धवाः॥ २८
समनोवाचऋणसंबन्धिनः केचित्केचिन्यासापहारकाः । भेदैश्चतुर्भिर्जायन्ते पुत्रमित्राः स्त्रियस्तथा ॥ २९ भार्या पिता च माता च भृत्याः स्वजनबान्धवाः । स्वेन स्वेन हि जायन्ते संबन्धेन महीतले ३० न्यासापहारो भावेन यस्य येन कृतं भुवि । न्यामस्वामी भवेत्पुत्रो गुणवान्रूपवान्भुवि ॥ ३१ यनवापहृतं ह्यतत्तस्य देहे न संशयः । न्यासापहरणाहुःवं स दत्त्वा दारुणं गतः ॥ ३२ न्यासम्बामी स पुत्रोऽभन्न्यासापहारकस्य च । गुणवानरूपश्चैिव सर्वलक्षणसंयुतः ॥ १३ भक्तिं च दशयेत्तस्य पुत्रो भूत्वा दिने दिने । प्रियवान्मधुरो वाग्ग्मी बहुस्नेहं विदर्शयन् ॥ ३४ स्वीयं द्रव्यं समुद्गृह्य प्रीतिमुत्पाद्य चोत्तमाम् । यथा येन प्रदत्तं स्यान्यासस्य हरणात्पुरा ३५ दुःश्वमेव महाभाग दारुणं [*पाणनाशनम् । नादृशं नस्य सौहृयान्पुत्रो भूत्वा महागुणैः ॥ ३६ अल्पायुषस्तथा भ(त्वा) मरणं चोपगच्छति। दुःग्यं दत्त्वा प्रयात्येव भूत्वा भूत्वा पुनः पुनः ३७ यदाह पुत्र पुत्रेति प्रसादं हि करोति मः । तदा हास्यं करोत्येव कस्य पुत्रो हि कश्वन ॥ ३८ अनेनापहृतं न्यासं मदीयं पापचारिणा । द्रव्यापहरणेनापि मम प्राणा गताः किल ॥ ३९ दुःखेन महता चव ह्यसद्येन च वै पुग । तथा दुःग्वमहं दवा द्रव्यमुद्गृह्य उत्तमम् ॥ गन्तास्मि सुभृशं चाद्य कस्याहं मुत इदृशः ।। न चैप मे पिता पुत्रः पूर्वमेव न कस्यचित् । पिशाचत्वं मया दत्तमस्यवेति दुरात्मनः ॥ ४१ एवमुक्त्वा प्रयात्यव तं प्रहस्य पुनः पुनः । प्रयान्यनेन मार्गेण दुःखं दत्त्वा सुदारुणम् ॥ ४२ एवं न्यासं समद्धत पुत्राः कान्न भवन्ति वै । संसार दुःखबहुला दृश्यन्ते यत्र तत्र च ॥ ४३ ऋणसंबन्धिनः पुत्रान्प्रवक्ष्यामि तवाग्रतः ॥
इति श्रीमहापुराणे पाद्म भूमिग्वण्डे गुब्रताप ..यान एकादशोऽध्यायः ॥ ११ ॥
आदितः श्लोकानां समष्ट्यङ्काः-३७९४
अथ द्वादशोऽध्याय.
सुमनोवाचऋणं यस्य गृहीत्वा यः प्रयाति मरणं किल । अर्थदाता सुनी भन्वा भ्राता चाथ पिता प्रिया १ मित्ररूपेण वर्तेत ह्यतिदुष्टः मदेव सः । गुणं नैव प्रपश्येत स क्रूरी निष्ठुराकृतिः ॥ जल्पते निष्ठुरं वाक्यं सदैव स्वजनेषु च । मिष्टं मिष्टं समश्नाति भोगान्भुनक्ति नित्यशः॥ द्यूतकर्मरतो नित्यं चौरकर्मणि सस्पृहः । गृहद्रव्यं वलामृत वार्यमाणः स कुप्यति ॥ ४ पितरं मातरं चैव कुत्सते च दिने दिने । द्रावकस्वासकश्चैव बहुनिष्ठुरजल्पकः ॥
* क, ख, ग, घ.च.छ. झ. ड. पुस्तकस्थोऽयं पाठः ।
१ट. च---प्राण। द. च-प्राणिसं। २ अ. कृती। ३ क. ख. च. छ. झ. ड. प्रलापं । ४ क. ख. च. छ. स. ड. चव मे पिता पर्वमद्यैव हि न कस्य च । पि। ५ अ. प्रिय ।