________________
१० दशमोऽध्यायः ]
पद्मपुराणम् । यूयं धर्मविहीनास्तु तपासत्यविवर्जिताः] । ऐन्द्रं पदं बलेनैव प्राप्तवन्तश्च पूर्वतः ॥ २४ तपो विना महापाज्ञा धर्मेण यशसा विना । प्राप्याप्यन्द्रपदं पुत्रास्ततो भ्रष्टा भवन्ति हि ॥ तस्मायूयं प्रकुर्वन्तु तपः पुत्राः समन्विताः॥ अविरोधेन संयुक्ता ज्ञानध्यानसमन्विताः । वैरं चैवं न कर्तव्यं केशवेन समं कदा ॥ २६ एवंविधा यदा पुत्रा यूयं धन्या भविष्यथ । परां सिद्धिं तदा सर्वे प्रयास्यथ न संशयः ॥ २७ एवं संभापितास्ते तु कश्यपेन महात्मना । समाकर्ण्य पितुर्वाक्यं दानवास्ते महौजसः॥ २८ प्रणम्य कश्यपं भैकन्या समुत्थाय त्वरान्विताः । सुमनं चक्रिरे दैत्याः परस्परसमाहिताः ॥२९ हिरण्यकशिपू राजा तानुवाचाथ दानवान । तपश्चैव करिष्यामो दुष्करं सर्वदायकम् ॥ ३० हिरण्याक्षस्तदोवाच चरिष्ये दारुणं तपः। ततो वलेन त्रैलोक्यं ग्रहीष्ये नात्र संशयः ॥ ३१ रणे निर्जित्य गोविन्दं तमिमं पापचेतसम् । व्यापाद्य देवताः सर्वाः पदमैन्द्रं व्रजाम्यहम् ॥ ३२
बलिरुवाच--- एवं न युज्यते कर्तुं युप्माभिर्दिनिजेश्वगः । विष्णुना सह यद्वैरं तद्वैरं नाशकारणम् ॥ ३३ दानधर्मेस्तथा पुण्यैस्तपोभिर्यज्ञयाजनैः । नमाराध्य हुपीकेशं सुग्वं गच्छन्ति मानवाः ॥ ३४
हिरण्यकशिपुरुवाचअहमेवं न करिष्ये हरेगगधनं कर्दा । स्वभावं तु परित्यज्य शत्रुमेवा प्रचर्यते ॥ ३५ मरणादधिकं तत्र मानयन्ति हि पण्डिताः। विष्णोः सेवा न वे कार्या मया चान्यैश्च दानवैः३६ नमुवाच महात्मानं बलिः पितामहं पुनः । धर्मशास्त्र' यदृष्टं मुनिभिस्तत्ववेदिभिः॥ ३७ राजनीतियुतं मनं शत्रोश्चैव धमाधनम् । हीनमात्मानमाज्ञाय रिपुं तु वलिनं तथा ॥ ३८ तस्य पार्श्व प्रगन्यैव जयकालं प्रतीक्षयेत् । दीपच्छायां समाश्रित्य तमा वर्तेत वै तथा ॥ ३९ स्वहं दशागतं प्रेक्ष्य दीपस्यापि महावलम् । प्रकाशं याति बंगेन तमश्च वर्धते पुनः ॥ ४० तथा प्रसाधयेच्छउँ स्नेह निर्दिश्य तत्त्वतः । म्हं कृत्वा मुरः सार्ध धर्मभावेः सुरद्विपः॥ ४१ पूर्वमुक्तं मुमत्रं तु मुनिना कश्यपेन हि । तेन मत्रेण राजेन्द्र कुरु कार्य स्वमात्मवान् ॥ ४२ तस्य तद्वचनं श्रुत्वा प्राह दैत्यः प्रतापवान । पौत्र नवं करिष्येऽहं मानभङ्गं तमात्मनः ॥ ४३ अन्ये च दानवाः सर्व नमचुज्ञानपण्डिनम् । बलिनोक्तं च यत्पुण्यं देवतानां प्रियंकरम् ॥ ४४ शक्रमानकरं प्रोक्तं दानवानां भयंकरम् । करिष्यामी वयं सर्वे तप एव ह्यनुत्तमम् ॥ ४५ निर्जित्य तपसा देवान्ग्रहीयामः स्वकं पदम् । एवमामत्र्य ने सर्वे निराकृत्य वलिं तदा ॥ ४६ विष्णोः सार्धं महावैरं हृदि कृत्वा महासुराः । तपश्चक्रुस्ततः सर्वे गिरिदुर्गेषु सानुषु ॥ ४७ एवं ते दानवाः मर्वे त्यक्तरागाः सुनिश्चिताः । कामक्रोधविहीनाश्च निराहारा जितलमाः॥ ४८ इति श्रीमहापुराण पाद्म भमिखण्ड दैत्यतपश्चर्याप्रवृत्तिनाम दशमोऽध्यायः ॥ १० ॥
आदितः श्लोकानां समष्ट्यङ्काः-३७..
१क ख, च, छ. ज. झ, ट. ड. 'ना । बलदपंगण: पत्रान प्राप्यमन्द्रकं पदम् । त ।२क.ख. छ.प्र. ड.पण्या। ३ क. ख. ग. घ. च. छ. झ. ड. पुण्यं । ४ क. ख. च. छ. झ, तपोव । ५ क. ख. च. छ. घ. च्छन्तु दान । ६ क. ख. घ. च. छ. स.ट. ड. दा । स्वं मानं तु । ७ अ. प्रधानतः । ८ ज. च्छन्नः स्ने । ९ अ. पात्रे चैवं । १० म. तथाss. स्म । ११ क. ख.च. छ. . शत्रुमा। १२ क. ख. ग. घ. च. छ. झ. ट. ड. ढ. निराश्रिताः ।