________________
महामुनिश्रीव्यासप्रणीत
[ २ भूमिखण्डे
अथ दशमोऽध्यायः ।
ऋषय ऊचु:ततस्ते दानवाः सर्वे हिरण्यकशिपूत्तराः । युद्धभग्नास्तु किं कुर्युर्व्यवसायं महामते ॥ १ विस्तरेणापि नो बेहि तेषां वृत्तमनुत्तमम् । श्रोतुमिच्छामहे सर्वे त्वत्तो वै सांप्रतं द्विजाः ॥ २
सूत उवाचभग्ना रणात्तु ते सर्वे बलहीनास्तु वै तदा । गतदर्पाः सुदुःखार्ता दैत्यास्ते पितरं गताः॥ भक्त्या प्रणम्य ते सर्वे समूचुः कश्यपं तदा ॥
दानवा ऊचुःभवदीर्यात्समुत्पत्तिरस्माकं द्विजसत्तम । देवतानां महाभाग दानवानां तथैव च ॥ ४ वयं च दानवाः सर्वे बलवीर्यपराक्रमाः। उपायज्ञाः सुधीराश्च हृद्यमेन समन्विताः ॥ वयं तु बहवस्तात देवाः स्वल्पास्तथैव च । कथं जयन्ति ते सर्वे वयं भग्ना महाहवात् ॥ तत्कि वे कारणं तात बलतेजःसमन्विताः ॥ मत्तनागसहस्राणामेकैकस्य महामते । बलमस्ति च देत्यस्य नास्ति देवेष तादृशम् ॥ ७ जयश्च दृश्यते तात देवेवेव महाहवे । तत्सर्व कथयस्वैव संशयं छेत्तुमर्हसि ॥
कश्यप उवाचशृणुध्वं पुत्रकाः सर्वे यदस्यापि च कारणम् । यस्माद्धि देवास्ते सर्वे समरे जयिनोऽभवन् ॥ ९ बीजनिर्वापकस्तातो माता क्षेत्रमिदं सदा । धारणे पालने चैव पोषणेषु तथैव च ॥ १० किं कुर्याद्विषमार्थे तु पिता पुत्र च वै तथा । अत्र प्रधानं कर्मव जानीध्वं बुद्धिमाश्रिताः ॥ ११ द्विविधं कर्मसंबन्धं पापपुण्यसमुद्भवम् । सत्यमेवं समाश्रित्य क्रियते धर्म उत्तमः॥ तपोध्यानसमायुक्तं तारणाय हितं सुताः । पतनाय पातकं प्रोक्तं सर्वदेव न संशयः ॥ १३ बलेन परिवारेण चाऽऽभिजात्येन पुत्रकाः । पुण्यहीनस्य पुंसां वै तद्धलं विफलायते ॥ १४ उन्नता गिरिदुर्गेषु वृक्षाः सन्ति सुपुत्रकाः। पन्ति वानवगन समूलास्तु घना यथा ॥ १५ सत्यधमेविहीनास्ते तथा यान्ति यमक्षयम् । साधारणं प्राणिनां च धर्म एतत्सुपुत्रकाः।। १६ येन संतरते जन्तुरिह चैव परत्र वा । तद्युप्माभिः परित्यक्तं सत्यं धर्मममन्वितम् ॥ १७ अधर्ममाश्रितं पुत्रा युप्माभिः सत्यवर्जितः । सेत्यधर्मनपोभ्रष्टाः पतिता दुःखमागरे ॥ १८ देवाश्च सत्यसंपन्नाः श्रेयसा च समन्विताः । तपःशान्तिदीपंताः सुपुण्याः पापवर्जिताः॥ १९ यत्र सत्यं च धर्मश्च तपः पुण्यं तथैव च । यत्र विष्णुह पीकशा जयस्तत्र प्रदृश्यते ॥ २० तेषां सहायः संभूतो वासुदेवः सनातनः । तस्माजयन्ति ते देवाः मत्यधर्मसमन्विताः ॥ २१ सहायेन बलेनेव पौरुपेण तथैव च । भवन्तः किल वै पुत्रास्तपःसत्यविवर्जिताः ॥ २२ [*यस्य विष्णुः सहायश्च तपसश्च वलं तथा । तस्यैव च जयो दृष्ट इति धर्मविदो विदुः ॥ २३
* क. ख. च. छ. झ ट. ड. पुस्तकस्थोऽयं पाटः । १ क. ख. ग. ध. च. छ. झ. ट ट. द. त । २ क. ख. छ झ नेपामुद्यममुन। ३ क. ख. ग, घ, च. छ. झ. ट. ड. 'र्वे दांपत्यं धर्मसंमतम् । पुनः प्रोचमहात्मानी गुणधर्मार्थमयुती। दा । ४ क. ख. ग. घ. च. छ. झ. ट. ड. 'ताः । लक्षना. । ५ क. ख. च. छ. झ. ड. किं कर्तुं हि ममर्था सा पिता पुत्रस्य चव हि । अ । ६ अ. 'ताः । पातनापान । ७ क, ख. च. छ. झ. 'पुष्टकाः । ८ अ 'नास्तथा । ९ क. ख. छ. स. सत्पदाद्धित। १० क. ख. च. छ. तपसा ।