________________
९ नवमोऽध्यायः]
पद्मपुराणम् । आत्मानमात्मना ध्यायन्मयैव स्थिरबुद्धिना। प्राप्स्यसे परमं स्थानं तद्विष्णोः परमं पदम् ॥१०१
इति श्रीमहापुराणे पाझे भूमिखण्डेऽध्यात्मकथनं नामाष्टमोऽध्यायः ॥ ८॥
आदितः श्लोकानां समष्ट्यङ्काः-३६८३
अथ नवमोऽध्यायः।
60-002
कश्यप उवाचएवं संबोधितस्तत्र ह्यात्मा ध्यानादिकैस्तदा । मोक्तुकामः स तत्कार्य पश्चात्मकं सुबुद्धिमान्॥ १ निमित्तानि अपश्येत्तु प्रार्थितं न प्रयाति मः । विहाय कायं निर्लक्षं पतितं नैव पश्यति ॥ २ मदेव हितयोर्नास्ति संबन्धः प्राणदेहयोः । धनपुत्रकलत्रैश्च संबन्धः केन हेतुना ॥ ३ एवं ज्ञात्वा शमं गच्छ क्लैब्यं मा गच्छ सुप्रिये । अयमेव परं ब्रह्म ह्ययमेव सनातनः ॥ ४ अयमात्मस्वरूपण दैत्यदेवेषु संस्थितः । अयं ब्रह्मा ह्ययं रुद्रो ह्ययं विष्णुः सनातनः॥ ५ अयं सृजति विश्वानि ह्ययं पालयते प्रजाः । संहरत्येष धर्मात्मा धर्मरूपो जनार्दनः ॥ अनेनोत्पादिता देवा दानवाश्चैव सुपिये । देवाश्च धर्मसंयुक्ता धर्महीनाः सुतास्तव ॥ धर्मोऽयं माधवस्याङ्गं सर्वदेवैश्च पालितम् । धर्म च चिन्तयेदेवि धर्म चैव प्रपालयेत् ॥ तस्य विष्णुः स धमात्मा सर्वदेव प्रसादवान् । धर्मेण वर्तिता देवाः सत्येन तपसा किल । येषां विष्णुः प्रसन्नो वै धर्मस्तैरिह पालितः॥ ९ विष्णोः कोयमिदं धर्मः सत्यं हृदयमेव च। यस्तो पालयतं नित्यं तस्य विष्णुः प्रसीदति ॥१० दूषयेद्यः सत्यधर्मों पापमेव पालयेत् । तम्य विष्णुः प्रकुष्येत नाशयेदतिवीर्यवान् ॥ ११ वैष्णवैः पालितं धर्म तपःसत्येनसंस्थितैः । नेपां प्रमन्नो धर्मात्मा रक्षामेवं करोति च ॥ १२ तव पुत्रा दनोः पुत्राः सैहिकेयास्तथैव च । अधर्मेणापि पापेन वर्तिताः पापचेतसः॥ सूदिता वासुदेवेन ममरे चक्रपाणिना ।।। योऽसावात्मा मया प्रोक्तः पूर्वमेव तवाग्रतः । मोऽयं विष्णुर्न मंदेहो धर्मात्मा सर्वपालकः ॥१४ दैत्यकायेषु यः स्वस्थः पापमेव समास्थितेः । जनिवान्दानवान्दोवि स च क्रुद्धो महामतिः ॥१५ सवाद्याभ्यन्तरे भूत्वा तव पुत्रा निपातिताः । येन चोत्पादिता देवि तेनैव विनिपातिताः॥ १६ तेषां मोहो न कर्तव्यो भवत्या वचनं शृणु । पापेन वर्तते योऽसौ स एवं निधनं व्रजेत् ॥ १७ तस्मान्मोहं परित्यज्य संदा धर्म समाश्रय । एवमस्तु महाभाग करिष्ये वचनं तव ॥ १८ कश्यपं च मुनिश्रेष्ठमेवमाभाष्य दुःखिता । संबोधिता सा मुनिना दुःखं संत्यज्य संस्थिता ॥१९ इति श्रीमहापुराणे पाद्मे भूमिखण्डे देवासुरप्रकरणे दितिसंबोधनं नाम नवमोऽध्यायः ॥ ९ ॥
आदितः श्लोकानां समष्टयङ्काः-३७०२
१ क.ख. घ. च. छ. ज. झ. ड. द. 'पदयव प्राप्य तांस्तान्प्रया । २क. ख. च. छ. ज विहस्य । ३ क. ख. च. छ. झ. निर्लज । ४ क ख. च. छ. झ. सदा । ५ क. ख. च छ. झ. कायं परं ध । ६ क. ख. च. छ. . . समाचरेत् । ७क. ख. च छ. स. 'न् । देवश्च पा । ८ क. ख. ग. घ. च. छ.स. 'व्यापकः । ९ क. ख.च. छ.. ड. "तः । दृष्टवा । ग, घ..ढतः । पृष्टवा । ट. 'तः । स्पृष्टवा' । १० क. ख, ग, घ, च. छ. झ.ट. ड. सत्यं ।