________________
८ अष्टमोऽध्यायः ]
पद्मपुराणम् । ज्ञानेन वर्धते नित्यं जीवपार्थे समाधिना । सुमतिनीम या प्रोक्ता सो च वै युवती भवेत् ॥५६ नारी पुरुषलोकेषु सर्वेष्वेव प्रतिष्ठिता । लज्जा तस्याः प्रकर्तव्या चान्यच्चैव वदाम्यहम् ॥ ५७ मातरं च प्रवक्ष्यामि या त्वया परिकीर्तिता । प्राणिनामङ्गदेशेषु सदैव चेतना स्थिता ॥ ५८ परज्ञानप्रदा या च सा प्रज्ञा परिकथ्यते । प्रज्ञा माता समाख्याता प्राणिनां पालनाय सा॥५९ संस्थिता सर्वलोकेषु पोषणाय हिताय च । सुमतिर्नाम या पोक्ता सा माता परिकल्पते ॥ ६० संसारद्वारमार्गाणि यानि रूपाणि नित्यशः । भवन्ति मातरो ह्येता बहुदुःखप्रदर्शिकाः॥ मातृरूपं समाख्यातमन्यत्कि ते वदाम्यहम् ॥
आत्मोवाचभवान्को हि समायातो मम संतापनाशकः । विस्तरेण समाख्याहि स्वरूपमात्मनः स्वयम् ॥६२
वीतराग उवाचयस्मात्कामा निवर्तन्त वीतरागः स कथ्यते । शुद्धो यत्नात्मपश्येत्तु कर्माण्येतानि चान्यथा॥६३ यत्ममीपं हि नाऽऽयान्ति ह्याशाश्चैव कदाचन । [*क्रोधो लोभस्तथा मोहो यद्भयात्पलयं गताः]॥ वीतरागोऽस्मि भद्रं ते विवको मम वान्धवः ।।
६४ आत्मोवाचकीदृशोऽसौ तव भ्राता विवेको नाम नामनः । तस्यैव लक्षणं बेहि भ्रातुरात्मन एव च ॥ ६५
वीतराग उवाचतस्यैव लक्षणं रूपं न वदामि तवाग्रतः । भ्रातुस्तस्य महाभाग आदानं च करोम्यहम् ॥ ६६ भो भो विवेक मे भ्रातरावयांस्त्वं वचः शृणु । एह्यहि सुमहाभाग मम स्नेहान्महामते ॥ ६७
कश्यप उवाचशान्तिक्षमाभ्यां संयुक्तो भायाभ्यां च समागतः । सर्वहक्सर्वगो व्यापी सर्वसत्त्वपरायणः ६८ संदेहानां च सर्वेषां यो रिपुज्ञानवत्सलः । धारणा धीश्च द्वे पुत्र्यो तम्यैव हि महात्मनः ॥ ६९ तस्य योगः सुनो ज्येष्ठा मोक्षा यस्य महागुरुः। निर्मला निरहंकारां निराशो निष्परिग्रहः ॥ ७० सर्ववलाप्रसन्नात्मा गतद्वंद्वी महामनिः । स विवेकः समायाना गुणरत्नविभूषितः॥ ७१ यस्यामान्यो महात्मानौ सत्यधर्मा महामती । क्षमाशान्तिसमायुक्तः स विवेकः समागतः ॥७२ वीतरागमुवाचेदमाहृतोऽहं समागतः । तद्धातः कारणं मर्व कथ्यतां हि ममाग्रतः ॥ यमाश्रित्य त्वयाऽद्यैव कृतमाहानमेव मे ।।
वीतराग उवाचपुमान्स्थितोऽयं पुरतो महापार्शनियत्रितः । मोहस्य दारुणतः संसारस्य च बन्धनैः ॥ ७४ सर्वस्य व्यापकः स्वामी ह्ययमात्मा ममैव च । पञ्चतत्त्वः समाविष्टो ज्ञानध्यानविवर्जितः ॥ ७५ पृच्छतामेनमात्मानं भवांस्तत्त्वेषु पण्डितः । वीतरागवचः श्रुत्वा विवेको वाक्यमब्रवीत् ॥ ७६
ड. ज. दृपुस्तकम्थाऽय पाठः ।।
१ क. ख. च. छ. झ.. समाश्रिता । छ. ज. ट.द. समास्थिता । २ क. ख. ग. हु. च. छ. ज. झड. ढ. सा वृद्धा यु। ३ क. ख. च. . झ. सर्वदेव । क. ख. ड. च. छ. झ. अ. ह. द. कथ्यते । ५. नैव । ६ ग. घ. ज. ड. 'न्ते निराशाः सर्व एव ते । सदोषत्वान्न पश्यन्ति क। ७ क. ख. ग. घ. इ. च. छ. ज. स. ट. ड. ढ. 'र्वतत्त्व। ८२. निर्ममो । ९ क. ख. च. छ. ड. वेत्ता प्रा १० क. स. ग. घ. ड. च. छ. झ. ज. ट. ड. ढ. विष्टः प्रधानाभ्यां वि।