________________
महामुनिश्रीव्यासपणीतं- [ २ भूमिखण्डेसंसारे भ्रममाणेन वैराग्यं तत्र दर्शितम् । निःशङ्ख बन्धुहीनं च प्रशान्तं तुष्टमेव च ॥ २९ तमुवाच तदाऽऽत्मा वै कामक्रोधविवर्जितम् । को भवान्नमरूपेण कथं मित्रैर्न लज्जसे ॥ ३० यत्र लोकाः स्त्रियो वृद्धा युवत्यो मातरस्तथा । एतासां हि गतो मध्ये न विभासि धनावृतः ३१
वीतराग उवाचको पत्र नमो दृश्यत न नमोऽस्मीति वै कदा । सुसंबद्धस्त्वहं ज्ञानपरिधानसमन्वितः॥ ३२ न ननोऽस्मि कदा दिव्य भवानमः प्रदृश्यते । इन्द्रियार्थवशे वर्ती मर्यादायाश्च वर्जितः ॥ ३३
आत्मोवाचपुरुषस्य का हि मर्यादा तामाचक्ष्व च सुव्रत । विस्तरेण महामाज्ञ यदि जानासि निश्चितम् ॥ ३४ वीतरागो महामाज्ञस्तमुवाच महामतिः । सुस्थैर्य भजते चित्तं सुखदुःखेषु नित्यदा ॥ क्लेशितं सर्वभावैश्च तेप्वलं न परित्यजेत् ।। अथ लजां प्रवक्ष्यामि मनो या हि विशत्यलम् । मयाऽयेवं न कर्तव्यं नग्नम्थानविवर्जितः॥३६ पश्चात्तापसुसंलीनः सा लज्जा परिकथ्यते । कस्य लज्जा प्रकर्तव्या द्वितीयो नास्ति सर्वदा ॥३७ एकश्च पुरुषो दिव्यः कस्य किंचिन्न नाशयत् । अथ लोकान्प्रवक्ष्यामि ये त्वया परिकीर्तिताः॥३८ यथा कुलालकश्चक्रे मृत्पिण्डं च निधापयेत् । भ्रामयित्वा तु सूत्रंग नानाभेदान्प्रकारयेत् ॥ ३९ भाण्डानां तु सहस्राणि स्वेच्छया मतिसंस्थितः। तथाऽयं सृजते धाता नानारूपाणि नान्यथा॥४० पश्चाद्विनाशमायान्ति येन केनापि हेतुना। [ति अलोका महापाज्ञा नाशमायान्ति ये च वै]॥ ४१ सर्वदेवें स्थिता ये च ये लोकाश्च सनातनाः । तेषां लज्जा प्रकर्तव्या न वर्तन्ते हि ते भुवि ॥ ४२ आकाशवायुतेजांसि पृथ्वी चाऽऽपश्च पञ्चमाः। अमी लोकाः प्रकाशन्ते ये च सर्वत्र संस्थिताः४३ सर्वत्रैव च वर्तन्ते कस्य लज्जा विधीयते । स्त्रीणां रूपं प्रवक्ष्यामि श्रूयतां तात सांप्रतम् ॥ ४४ यथा घटसहस्रेषु सोदकेषु विराजते । एकश्चन्द्रो हि सर्वत्र भवांस्तद्वद्विराजते ॥ गतो जन्तुसहस्रेषु मोहबद्धो महात्मवान् । स्थावरेपु च सर्वेषु जङ्गमेषु तथा भवान ॥ ४६ योनिद्वारेण पापेन मायामोहमयेन वै । कुचाभ्यामुच्छिताभ्यां च वयसा च विराजते ॥ ४७ त्वांसस्य तथा वृद्धिदृष्टा धात्रा न संशयः। पतनाय च लोकानां मोहरूपं विदर्शितम् ॥ ४८ न भवत्येव सा नारी या त्वया परिकीर्तिता। लीलया कुरुते धाता विनोदाय स आत्मनः ॥ ४९ यथा नार्यास्तथा पुंसो जीवः सर्वत्र संस्थितः । कुचयोनिविहीना ये जीवन्मुक्ताः सदैव हि ।। ५० नरस्तु पुरुषः प्रोक्तो नारी प्रकृतिरुच्यते । रमते तेन वै सार्धं न मुक्ता हि कदाचन ॥ ५१ भवान्प्रकृतिसंयुक्तः स्त्रीपुरुषेषु प्रदृश्यते । कः कस्य कुरुते लजामेवं ज्ञात्वा समं व्रज ॥ ५२ वृद्धा प्रियां प्रवक्ष्यामि सदा वृद्धा वरानने । जराजर्जरिता जाता यस्याप्यङ्गे वरानने ।। ५३ श्वेतैश्चैव तथा केशैः पलितेश्च समाकुला । बलहीनाऽथ दीनाऽपि व्यापिता बलिना तदा ॥ ५४ नेयं वृद्धा भवेन्नारी परं वृद्धा च कथ्यते । एतस्या लक्षणं प्रोक्तं युवती प्रवदाम्यहम् ॥ ५५
कि.ख च. छ. झ. पुस्तकस्थोऽयं पाटः । १क. ख. च.छ. निःसङ्ग वस्त्रहः। २ क.ख. च. 'नो जानान्यसत्पथम् । ३ क. ख. च. छ. 'म् । मनात्येव अकमदं नमस्थानं विलक्षितः । ४ क. स्त्र. च. छ. झ. 'न्ति कुलालस्य घटा इव । ते । ५ ग. 'वदहस्थि। ६ क. ख. च. छ. प्र. प्रकथ्यन्ते । ७ क ख. च. छ. झ. 'ते । हृन्मांम। ८ क. ख. च. छ. ज. झ. ट. द. स्त्रियं । ९ क. 'दा। एवं वृद्धा भवेत्रारी पर वृद्वा न क'। १० क.ख. घ ङ. च. छ. ट. ह. द. 'क्तं वृद्धा स्त्रियं व।