________________
८ अष्टमोऽध्यायः ]
पअपुराणम् । अधोमुखस्तु गर्भस्थो मोहजालेन बन्धितः । आधिव्याधिसमाक्रान्तो हाहाभूतो विचेतनः ॥ दुःखेन महताऽऽविष्टो ज्ञानमाह पपीडितः ॥
आत्मोवाचतव वाक्यं महापाज्ञ न कृतं तु मया तदा । ध्यानेन वार्यमाणोऽपि पतितो मोहसंकटे ॥ तस्माद्रक्ष महाप्राज्ञ गर्भवासात्सुदारुणात् ॥
ज्ञानमुवाचमया त्वं वारितो ह्यात्मन्कृतं वाक्यं न चैव मे । पञ्चात्मकैर्महारैः पातितो गर्भसंकटे ॥ ४ इदानी गच्छ त्वं ध्यानं तस्मात्त्वं प्राप्स्यसे सुखम् । गर्भवासाद्भविष्यते मोक्षस्ते च न संशयः॥५ तस्य तद्वचनं श्रुत्वा ज्ञात्वा ज्ञानस्य तत्त्वताम् । ध्यानमाय प्रोवाच श्रूयतां वचनं मम ॥ ६ त्वामहं शरणं प्राप्तो ध्यान मां रक्ष नित्यशः । एवमस्तु महाप्राज्ञ ध्यानमाह महामते ॥ ७ एतद्वाक्यं ततः श्रुत्वा ह्यात्मा वै ध्यानमागतः । ध्यानेन हि समं गर्भे संस्थितो मोहवर्जितः॥८ [*यदा ध्यानं गतो ह्यात्मा विस्मृतं गर्भनं भयम् । स द्वाभ्यां सहितस्तत्र ह्यात्मा मोहविवर्जितः]९ चिन्तयन्नेव वै नित्येमात्मकं सुखमेव हि । इतो निष्क्रान्तमात्रस्तु त्यजे पश्चात्मकं वपुः ॥ १० एवं चिन्तयते नित्यं गर्भवासगतः प्रभुः । सूतिकाले तु संप्राप्त प्राजापत्येन शोभने ॥ ११ वायुना चालितो गर्भः प्राणेनापि वलीयसा । योनिर्विकाशमायाति चतुर्विंशाङ्गलं तदा ॥ १२ पञ्चविंशानुलो गर्भस्तेन पीडा विजायते । एवं संपीड्यमानस्तु मूर्छया मूर्छितः प्रिये ॥ १३ पतितो भूमिभागे तु ज्ञानध्यानसमन्वितः । प्राजापत्येन दिव्येन वायुना स पृथकृतः ॥ १४ भूमिसंस्पर्शमात्रेण ज्ञानध्याने तु विस्मृते । संसारमोहसंदग्ध आत्मा प्रियतया स्थितः ॥ १५ गुणदोपसमाक्रान्तो महामोहसमन्वितः । खानपानादिकं सर्वमिच्छत्येव दिने दिने ॥ १६ एवं संपृष्टमानस्तु ह्यात्मा पञ्चात्मकैः सह । व्याप्यते इन्द्रियैः सर्वैविपयैः पापकारिभिः॥ १७ वान्धवानां सुसंमोहे भार्यादीनां तथैव च । आकुलव्याकुलो देवि जायते च दिने दिने ॥ १८ महामोहेन संदग्धो मोहजालं गतः प्रभुः । कैवर्तेन यथां नद्यां शकुलो जातबन्धनः ॥ १९ चलितुं नैव शक्नोति तथा चाऽऽसीत्प्रवन्धितः । मोहजालैस्तु तैः सर्वदृढवन्धैस्तु बन्धितः ॥२० एवमान्मा प्रपश्चन व्यापितो व्यापकेन हि । ज्ञानविज्ञानविभ्रष्टो रागद्वेषादिभिर्हतः॥ २१ कामेन पीड्यमानस्तु क्रोधेनैव तथैव वा । प्रकृत्या कर्मणा बद्धो महामढी विजायते ॥ २२ एवं मूढो यदाऽऽत्माऽसौ कामक्रोधवशं गतः । लोभरागादिभिः सर्वैयापृतस्तैर्दुरात्मभिः॥२३ इयं भार्या ह्ययं पुत्र इदं मित्रमिदं गृहम् । एवं संसारजालेन महामोहेन वन्धितः ॥ २४ पुत्रशोकादिभिर्दुःखैः संतप्तो ह्यनिशं तदा । जरया व्याधिभिश्चैव संग्रस्तश्चाऽऽधिभिस्तथा ॥२५ एवमात्मा संप्रतप्तो दुःखमाहैः सुदारुणः । अभिमानेर्मानभङ्गेनीनादुःखैश्च खण्डितः॥ २६ वृद्धत्वेन तथा देवि शवलत्वेन पीडितः । दुःखं चिन्तयते नित्यं महाभूतो विचेतनः ॥ २७ रात्री स्वमान्प्रपश्येत दिवा चैतन्यवर्जितः । वैकल्येन स मोहेन व्याप्तो देवि दिने दिने ॥ २८
* क. ख. इ. च. छ. ज. झ. ड. ढ. पुस्तकस्थोऽयं पाटः । १८. 'स्तेऽत्र न । २ ग. घ. 'त्यमैश्वर सु। ३ क. ख. च. छ. स. तः । स्तन । ४ क. ख. च. छ.. पुनः । ५ क. ख, च. छ. स. था बद्धः शफरो जालबन्धनैः । च। ६ क. ख. च. छ. स. यापित । क. स.घ. छ.. 'तः । वृद्धत्वे चिन्तते ।