________________
१३०
महामुनिश्रीव्यासपणीतं
[ २ भूमिखण्डेनेत्रे ऊचतुःसंसारे यानि रूपाणि भव्याभव्यानि सत्तम । यदा प्रेरयते बुद्धिस्तदा पश्याव नान्यथा ॥ ६० वसावः कायमध्ये वै रूपं गुण इहाऽऽवयोः । एवं व्यापार उक्तो नौ कायमध्ये महामते ।। ६१
जिहोवाचबुद्धियुक्ता यहं तात रसभेदान्विचारये । [*क्षारमाम्लादिकं सर्व नीरसं स्वादु चिन्तये] ॥ ६२ व्यापारेण ह्यनेनापि नित्ययुक्ता वसाम्यहम् । ['इन्द्रियाणां हि सर्वेषां बुद्धिरेव प्रणायकः]॥६३ एवं पञ्च समायातानीन्द्रियाणि प्रिये शृणु। स्वीयानि यानि कर्माणि कथयन्ति पुनः पुनः॥६४ अथ बुद्धिः [* समायाता तमुवाच महामतिम् । मद्विहीनो यदा कायस्तदा नश्यति नान्यथा ॥ तस्मात्वं मां] समास्थाय प्रवर्तस्व महामते ॥ अथ कर्म समायातमात्मानमिदमब्रवीत् । अहं कर्म महापाज्ञ तब पार्थ ममागतम् ॥ त्वां प्रेषयाम्यहं तात यथा वे येन गच्छ ह । एवमाकर्ण्य तत्सर्वमात्मा प्रोवाच तान्मति ॥ ६७ यूयं पश्चात्मका युक्ताः सर्वसाधारणाः किले । तस्मान्मत्रं समिच्छामि तत्र पञ्चात्मकं प्रति ॥ ध्रुवन्तु कारणं सर्वे ममाग्रे सर्वमेव तत् ॥
पश्चात्मका ऊचुःअस्मत्सङ्गप्रसङ्गेन पिण्डमेव प्रजायते । तस्मिन्पिण्डे महादेव भवान्वसति सुव्रत ॥ तिष्ठामो ह वयं सर्वे प्रसादात्तव तत्र हि । एतस्मात्कारणान्मत्रमिच्छामस्तव नित्यशः॥ ७०
आत्मोवाचएवमस्तु महाभागा भवतां प्रियमेव च । करिष्ये नात्र संदेहो मैत्रं हि प्रीतिकारणात् ॥ ७१ वार्यमाणो महाभागो ज्ञानेनापि महात्मना । ध्यानेन च महात्माऽसौ तेषां संगतिमागतः ॥ ७२ सतैः प्रमोहितस्तत्र रागद्वेषादिभिस्तदा । पञ्चतत्त्वसमायुक्तः कायत्वं गतवान्प्रभुः ॥ ७३ यदा गर्भे समायातो विष्ठामूत्रसमाकुले । दुर्गन्धे पिच्छिलावर्ते पतितस्तैः सुसंयुतः॥ ७४ अङ्गेन व्याकुलो भूतः पश्चात्मकानुवाच सः। भो भोः पश्चात्मकाः सर्वे शृणुध्वं वचनं मम ७५ भवतां हि प्रसङ्गेन महादुःखेन मोहितः । नन्वस्मिन्पिच्छिले घोरे पतितोऽस्मि महाभये ॥ ७६
पश्चात्मका ऊचुःतावत्संस्थीयतां राजन्यावद्गर्भ प्रपूरयेत् । पश्चानिर्गमनं ते वै भविष्यति न संशयः ॥ ७७ अस्माकं हि भवान्स्वामी कायदेशे व्यवस्थितः। [राज्यमेवं प्रकर्तव्यं सुखभोक्ता भविष्यसि ।। तेषां तद्वचनं श्रुत्वा चाऽऽत्मा दुःखेन पीडितः] । गन्तुमिच्छन्नसो तस्मात्पलायनपरोऽभवत् ।। ७९ इति श्रीमहापुराणे पाय भूमिखण्डे देवासुरप्रकरणे शरीरोत्पत्तिकथन नाम सप्तमोऽध्यायः ॥ ७ ॥
आदितः श्लोकानां समष्ट्यङ्काः-३५८२
अथाष्टमोऽध्यायः । कश्यप उवाचस गर्भो व्याकुलो जातः विद्यमानो दिने दिने । दुःखक्रान्तो हि धर्मात्मा सर्वपीडाभिपीडितः
* क. ख. र. च. छ. ज स. ड. ढपुस्तकस्थोऽयं पाठः । । क. ख. च. छ. झ. पुस्तकस्थोऽयं पाठः । * क. ख. ग. ङ. च. स. ह. द. पुस्तकस्थोऽयं पाठः । । क. ख ङ च. छ. ज झ. ड, ढ. पुस्तकरण
। क. ख ङ च. छ. ज झ. ड. ढ. पुस्तकस्थोऽयं पाठः । १च. 'ल । कस्मान्मत्रं समिच्छन्ति पश्चात्मका ममैव हि । ब्रु। २ क. ख. च. छ ह. 'ण्डे यदा दे।