________________
-
१
१२६ महामुनिश्रीव्यासप्रणीतं
[ २ भूमिखण्डेरुदमाना प्रणम्यैव पादपद्मयुगं तदा । दुःखेन महता प्राप्ता दितिस्तां प्रत्यबोधयत् । २
दितिरुवाचतवैव हि महाभागे किमिदं रोदकारणम् । पुत्रिण्यश्चैकपुत्रेण लोके नार्यो भवन्ति वै ॥ ३ भवती शतपुत्राणां गुणिनामपि भामिनी । माता बमसि कल्याणि शुम्भादीनां महात्मनाम् ॥ ४ करमाहुःखं त्वया प्राप्तमेतन्मे कारणं वद । हिरण्यकशिपू राजा हिरण्याक्षो महाबलः ॥ ५ यस्याः पुत्रौ महात्मानौ महाबलपराक्रमी । कस्माहुःखं महज्जातं तस्माच्चैव सखे वद ॥ ६ [*एवमाभाप्य सा देवी तां दितिर्दुःखसंयुताम् । आख्याहि कारणं सर्व यस्माद्रोदिषि सांपतम् ॥ एवमाभाष्य तां देवीं विरराम मनस्विनी ॥
दनुरुवाचपश्य पश्य महाभागे सपत्न्याश्च मनोरथम् । परिपूर्ण कृतं तेन देवदेवेन चक्रिणा ॥ यथा पूर्व वरो दत्तो ह्यदित्यै देवि विष्णुना । तथेदानी च पुत्राय तस्या दत्तो वरो महान् ॥ ९ कश्यपाद्विश्रुतो जातस्रलोक्यपालकः सुतः । इन्द्रत्वं तस्य वे दत्तं तव पुत्राद्विहत्य च ॥ १० मनोरथैस्तु संपूर्णा अदितिः सुखवर्धिनी । कनीयान्वसुदत्तश्च तस्य पुत्रश्च संप्रति ॥ ऐन्द्रं पदं सुदुप्पाप्यं देवैः सार्धं भुनक्ति च ॥
दितिरुवाचकस्मात्पदात्परिभ्रष्टो मम पुत्रो महामतिः। अन्ये च दानवा दैत्यास्तेजोभ्रष्टाः कथं सखे ॥ १२ तस्य त्वं कारणं ब्रूहि विस्तरेण यशस्विनि । तामाभाप्य दितिर्वाक्यं विरराम सुदुःखिता ॥ १३
दनुरुवाचदेवाश्च दानवाः सर्वे क्रोधाच्च संगरं गताः । तत्र युद्धं महज्जातं दैत्यसंक्षयकारकम् ॥ १४ देवैश्च विष्णुना युद्धे मम पुत्रा निपातिताः । तथैव तव पुत्राश्च हता देवेन चक्रिणा ॥ १५ वने गजान्यथा सिंहो द्रावयेत्स्वेन तेजसा । तथा ते मामकाः पुत्रा निहताः शङ्खपाणिना ॥ १६ कालनेमिमुखं सैन्यं दुर्जयं यत्सुरासुरैः । नाशितं मदितं सर्व द्रावितं विकलीकृतम् ॥ १७ स्वीयार्चिभिर्यथा वहिस्तृणानि ज्वालयद्वन । तथा दैत्यगणान्सर्वान्निदहत्येव केशवः ॥ १८ मम पुत्रा मृता देवि बहुशस्तव नन्दनाः । वह्नि प्राप्य यथा सर्व शलभा यान्ति संक्षयम् ॥ १९ तथा ते दानवाः सर्वे हरिं प्राप्य क्षयं गताः । एवमेव हि वृत्तान्तं दितिः शुश्राव दारुणम् ॥२०
दितिरुवाच - वज्रपातोपमं भद्रे वदस्येवं कथं मम । एवमाभाष्य तां देवी मूर्छिता निपपात ह ॥ २१ हा हा कष्टं महज्जातं बर्हदुःखं प्रतापकम् । रुरोद करुणं साऽपि पुत्रशोकसुपीडिता ॥ २२ तां दृष्ट्वा स मुनिश्रेष्ठ उपाच वचनं शुभम् । मा रोदिपि च भद्रं ते नवं शोचन्ति त्वद्विधाः॥२३ सत्त्ववन्तो महाभागे लोभमोहेने वर्जिताः । कस्य पुत्रा हि संसार कस्य देवि सुबान्धवाः॥२४
*क.ख.च. छ. झ. पुस्तकस्थोऽयं पाटः ।
१ क ख च. छ. झ. हुण्डादीनां । २ क. ख. ग. घ. ड. च छ. झ. श्रृयताम् । ३ क. ख. ग. घ. ड. च. छ. ज.स. ट. ड. ढ.'नी सुपुत्राख्य दत्तं देवेन सांप्रतम् । क। ४ क. ख च. छ. झ. विदी । ५ क.ख. घ. च. छ. झ. ट. 'म् । स्वेच्छयैव यथा । ६ क. ख. ग.घ.च. छ. झ. ट. ड. 'हुदुःखप्रदायक। ७ क, ख, ग. घ. इ. च. छ. ज. झ. ट. ड. 'न वाहिताः ।