________________
६ षष्ठोऽध्यायः ]
पद्मपुराणम् । अद्यैव गर्भमेतं त्वं मञ्च मुश्च यशस्विनि । एवमाभाष्य देवेशः स जगाम स्वकं गृहम् ॥ ८१ अमृत पुत्रं सा देवी काले प्राप्ते महोदये । सुपुत्रं दीप्तिसंयुक्तं द्वितीयमिव भास्करम् ॥ ८२ मुभगं चारुमर्वाङ्गं सर्वलक्षणसंयुतम् । चतुवाहुं महाकायं लोकपालं सुरेश्वरम् ॥ ८३ तेजोज्वालासमाकीर्ण चक्रपद्मसुहस्तकम् । चन्द्रविम्बानुकारेण वदनेन महाप्रभम् ॥ राजमानं महापाझं तेजसा वैष्णवेन च । अन्यैश्च लक्षणर्दिव्यैर्दिव्यभावरलंकृतम् ॥ ८५ सर्वलक्षणसंपूर्ण चन्द्रास्यं कमलेक्षणम् । आजग्मुस्तत्र ते देवा ऋषयो वेदपारगाः॥ ८६ गन्धवोश्च ततो नागाः सिद्धा विद्याधरास्तथा । ऋषयः सप्त ते दिव्याः पूर्वापरमहौजसा ॥८७ अन्ये च मुनयः पुण्याः पुण्यमङ्गलदायिनः । आजग्मुस्ते महात्मानो हर्षनिर्भरमानसाः ॥ ८८ तस्मिञ्जाते महाभागे भगवन्तो(ति) महाजसि । आजग्मुर्देवताः सर्वे पर्वतास्तु तपस्विनः ॥ ८९ क्षीराद्याः सागराः सर्वे नद्यश्चेव तथाऽमलाः । मूर्तिमन्तस्ततः सर्वे ये चान्ये हि चराचराः॥९० मङ्गलैस्तु महोत्साहं चक्रुः सर्वे सुरेश्वगः । ननतुश्वाप्सरःसंघा गन्धर्वा ललितं जगुः ॥ ९१ वंदमब्रेस्ततो देवा ब्राह्मणा वेदपारगाः । स्तुवन्ति तं महात्मानं सुतं वै कश्यपस्य च ॥ ९२ ब्रह्मा विष्णुश्च रुद्रश्च वेदाचैव समागताः । साङ्गोपाङ्गश्च मंयुक्तास्तस्मिञ्जाते महौजसि ॥ ९३ मङ्गलं चक्रिरे सर्वे गीतपुण्यमहोत्सवः । हर्षेण निर्भराः सर्वे पूजयन्तो महौजसः ॥ ९४ ब्रह्माद्याश्च त्रयो देवाः कश्यपाऽथ बृहस्पतिः । चक्रिरे नामकर्मादि तस्यैव हि महात्मनः ॥ ९५ वसुदत्तेति विख्यातो वसुदेति पुनस्तव । आग्वण्डलेति वनाम मरुत्वान्नाम ते पुनः ॥ ९६ मघवा च विडोजास्त्वं पाकशासन इत्यपि । शंक्रश्चैव हि विख्यात इन्द्रश्चैवेनि ते सुतः ॥ ९७ इत्येतानि च नामानि तस्यैव च महात्मनः । चक्रुश्च देवनाः मयं संतुष्टा दृष्टमानसाः॥ ९८ स्नानं ते कारयामासुः संस्कारांश्च महासुराः । विश्वकोणमाहूय ददुराभरणानि च ॥ ९९ तानि पुण्यानि दिव्यानि तस्मै ने तु महात्मने । जाते तस्मिन्महाभागे देवराने महात्मनि।।१०० एवं मुदं ततः प्रापुः सर्वे देवा महौजसः । पुण्ये निती तथा ऋक्षे सुमुहूर्ते महामतिः॥ १०१ इन्द्रत्वे स्थापितो देवैरभिपिक्तः सुमङ्गलेः । प्राप्तमन्द्रं पदं तेन प्रसादात्तस्य चक्रिणः॥ १०२ तपश्वकार तेजस्वी वसुदत्तः सुरेश्वरः । उग्रेण तेजसा युक्तो वज्रपाशाङ्कुशायुधः॥ १०३ सूत उवाच
उग्रं ममस्तं तपसः प्रभावं विलोक्य शुक्रो निजगाद गाथाम् । लोकंषु चान्यो न भविष्यतीति यथा हि चायं च सुदर्शनीयः॥ विष्णोः प्रसादात्तपसा महात्मना संप्राप्तमैश्वर्यमिहेव दिव्यम् । अनेन तुल्यो न भविष्यतीति लोकेषु चान्यस्तपसोग्रवीर्यः ।। इति श्रीमहापुराणं पाद्मे भूमिखण्डे देवामुरेरिन्द्राभिपेको नाम पञ्चमोऽध्यायः ॥ ५ ॥ आदितः श्लोकानां समष्टयङ्काः-३४७१
अथ षष्टोऽध्यायः । सूत उवाचकश्यपस्य च भार्याऽन्या दनु म तपस्विनी । पुत्रशोकेन संतप्ता संप्राप्ता दितिमन्दिरम् ॥ १
१ क. ख. ग. घ. च. छ. झ. ट. सुभुज । २ क. ख. च. छ. झ शखश्च' । ३ क. ख. ग. घ. च. छ. स. लो। क. ख. ग. घ. च. छ. झ. ड. 'यं बरुदनवीरः । वि' । ५ क. ख. च. छ. झ. द. "स्य प्रिया भार्या ।
१०४
१०५