________________
१२४ महामुनिश्रीव्यासप्रणीतं
[ २ भूमिखण्डेअमी पुत्रा मया लब्धाः श्रूयतां मधुसूदन । सुतरां त्वं च गोविन्द सर्वकामसमृद्धिदः ॥ ५६ मम गर्भे वसंश्चैव भवांश्च मम नन्दनः । त्वया पुत्रेण निन्यं च यथा नन्दामि केशव ॥ एवं महोदयं नाथ पूरयस्व मनोरथम् ॥
वासुदेव उवाचभवत्या देवकार्यार्थ गन्तव्यं मानुषं वपुः । तदाऽहं तव गर्भे वै वासं यास्यामि निश्चितम् ।। ५८ युगे द्वादशके प्राप्ते भूभारहरणाय वै । जमदग्निसुतो देवि रामो नाम द्विजोत्तमः ॥ ५९ प्रतापी तेजसा युक्तः सर्वक्षत्रवधाय च । तव पुत्रो भविष्यामि मर्वशस्त्रभृतां वरः॥ ६० चतुर्विशतिके प्राप्ते त्रेताख्ये तु तथा युगे । गमो नाम भविप्यामि तव पुत्रः पतिव्रते ॥ ६१ [*पुनः पुत्रो भविष्यामि तवैव शृणु वाऽन] । अष्टाविंशतिक प्राप्ते द्वापरान्ते युगे तदा ॥ ६२ सर्वदंत्यविनाशार्थे भूभारहरणाय च । वासुदेवोऽथ ते पुत्री भविष्यामि न संशयः ॥ ६३ इदानीं कुरु कल्याणि मद्वाक्यं धर्मसंयुतम् । मर्वलक्षणसंपन्नं सत्यधर्मसमन्वितम् ॥ ६४ सर्वज्ञं सर्वदं देवि पुत्रमुत्पाद्य सुन्दरम् । इन्द्रत्वं तस्य दास्यामि इन्द्रः सोऽपि भविष्यति ।। ६५ एवं संभाषितं श्रुत्वा महाहर्षसमन्विता । देवदेवप्रसादेन इन्द्रः पुत्रां भविष्यति ॥ ६६ एवमस्तु महाभाग तव वाक्यं कराम्यहम् । ततस्ता देवताः सर्वा जग्मुः स्वस्थानमेव हि ॥ हरिणा सह ते सर्वे निरातङ्का मुदाऽन्विताः॥
सूत उवाचअदितिः कश्यपं प्राह ऋतुं प्राप्य मनस्विनी । भगवन्दीयतां पुत्रः सुरेन्द्रपदभुञ्जकः ॥ ६८ चिन्तयित्वा क्षणं विपस्तामुवाच मनस्विनीम् । एवमस्तु महाभागे तव पुत्रो भविष्यति ।। ६९ त्रैलोक्यस्यापि कर्ता च यज्ञभोक्ता स एव च । तस्याः शिरसि संन्यस्य स्वहस्तं च द्विजोत्तमः७० तपश्चचार तेजस्वी विष्णुलोके वमन्सदा । नस्य पुण्यक्षयाजातं विष्णुलोकाद्विजोत्तमाः ॥ ७१ पतनं कर्मवर्शतस्ततस्तस्या द्विजोत्तमाः । पुण्यगर्भ गनो विप्र अदित्यास्तु महातपाः ॥ ७२ इन्द्रत्वं भोक्तुकामार्थ सत्यपुण्येन कर्मणा । गर्भ धार मा देवी पुण्येन तपमा किल ॥ ७३ तपस्तेपे निरालस्या वनवासं गता सती । दिव्यं वर्षशतं यातं तपन्त्यां देवमातरि ।। ७४ अतप्यत तपस्तीव्र दुष्करं देवतासुरः । तस्यास्तु तपसा तेन तेजमा च समन्विता ॥ ७५ सूयेतेजःप्रतीकाशा द्वितीय इव भास्करः । शुशुभे सा यथा दीप्ता परमं ध्यानमास्थिता ।। ७६ रूपेणाधिकतां याता तपसस्तेजसा तदा । लयध्यानपरा सा च वायुभक्षा तपस्विनी ॥ अधिकं शुशुभे देवी दक्षस्य तनया तदा ।। सिद्धाश्च ऋषयः सर्वे देवाश्चापि महौजसः । स्तुवन्ति तां महाभागां रक्षन्ति च सुतत्पराम् ।। ७८ पूर्णे वर्षशते तस्या विष्णुस्तत्र समागतः । तामुवाच महाभागामदितिं तपसाऽन्विताम् ॥ ७९ देवि गर्भः सुसंपूर्णः सूतिकालः प्रवर्तते । तवैव तपसा पुष्टस्तंजसा च प्रवर्धितः ।।।
* क. ख. च. पुस्तकस्थोऽय पाटः । १ क. ख. च. स. सुवरात्तव गोविन्द सर्वकामसमन्विताः । म । २ क. ख. च. झ. 'गे व दशम प्रा' । ३ क. ख. ज.स. ढ. 'र्वशास्त्र' । ४ क. ख. ग. घ. ४. च. उ. ज. स.ट. द. सप्तविंशतिके । ५ के. ख. ग. घ. छ. झ. ट. "प्ते युगे वैश्य तथैव च।स। ६ क. ख. च. छ. झ. ड. 'शत: मुव्रतस्य द्विजस्य च । । ७ क. ख. घ. च. छ. झ. निरालम्बा । ८ क. ख. च. छ. स. दुश्चरं देवब्राह्मणः । त । ९ क. ख. च. छ. झ. मनस्विनी। १० क. ख. ग. घ. च. छ. स.ट, 'सा तुष्ट।