________________
३ तृतीयोऽध्यायः ] पद्मपुराणम् ।
११७ तथा कुरुष्व भद्रं ते यथा नाऽऽयाति मे गृहम् । एवमाकर्ण्य तद्वाक्यं मेनको प्रस्थिता त्वरात् ॥ ४
[*सूत उवाच-1 पौदार्यगुणोपेता सर्वालंकारभूषिता । नन्दनस्य वनस्यान्ते दोलायां समुपस्थिता ॥ ५ सस्वरेण प्रगायन्ती गीतं वीणावरोपमम् । तेन दृष्टा विशालाक्षी चतुरा चारुलोचना ॥ ६ व्यवसायं ततो ज्ञात्वा तस्या विघ्नमनुत्तमम् । इन्द्रेण प्रेषिता चैषा न च भद्रकरा भवेत् ॥ ७ एवं ज्ञात्वा जगामाथ सत्वरः स द्विजोत्तमः । तयां दृष्टस्तथा पृष्टः क याताऽसि महामते ॥ ८ विष्णुशर्मा नदोवाच मेनकां कामचारिणीम् । इन्द्रलोकं प्रयास्यामि पितुरर्थे त्वरान्वितः॥ ९ मेनका वेदशर्माणं प्रन्युवाच प्रियं पुनः । कामवाणेः प्रभिन्नाऽहं त्वामय शरणं गता ॥ १० रक्षस्व द्विजशार्दूल यदि धमेमिहच्छसि । यावद्धि त्वं मया दृष्टः कामाकुलितचेतसा ॥ १५ संजाता कामसंतप्ता प्रमादसमुखो भव । कामानलेन संदग्धा तावदेव न संशयः ॥ १२
विष्णुशर्मोवाचचरितं देवदेवस्य विदितं मे वरानने । भवत्याश्च प्रजानामि नाहं चैतादृशः शुभे ॥ १३ भवत्यास्तेजसा रूपैरन्ये मुह्यन्ति शाभने । विश्वामित्रादयो देवि पुत्रोऽहं शिवशर्मणः॥ १४ योगमिद्धि गतेनापि तपःसिद्धेन चावले । कामादयो महादोषा आदावेव विनिर्जिताः ॥ १५ अन्यं भज विशालाक्षि इन्द्रलोक बजाम्यहम् । एवमुक्त्वा जगामाथ खरितो द्विजसत्तमः ॥ १६ निष्फला मेनका जाता पृष्टा देवेन वज्रिणा । विभीषां दर्शयामास नानारूपां पुनः पुनः ॥ १७ यथाऽनलेन संदग्धाम्तृणानां संचया द्विन । भम्मीभता भवन्त्येव तथा तास्ता विभीषिकाः॥१८ विप्रस्य तेजमा नस्य पितृभक्तस्य संततम् । प्रलयं गतास्तु घोरास्ता दारुणा भीषिका द्विज ॥१९ स विनान्दर्शयामास सहस्राक्षः पुनः पुनः । नेजसाऽनाशयद्विप्रः स्वकीयेन महायशाः॥ २० एवं विनान्वहस्तस्य इन्द्रस्यापि महात्मनः । नाशयामास मेधावी तपसा तेजसाऽपि वा ॥ २१ नष्टपु तेषु विनंपु दारुणेषु महत्सु च । ज्ञात्वा तस्य कृतान्विनान्दारुणान्दारुणाकृतीन् ॥ २२ अथ क्रुद्धो महातेजा ['नन्दनं वनमाश्रितः । इन्द्रं प्रति महाभागो रोषरक्तान्तलोचनः॥ २३
सूत उवाचनिजधर्मरतस्याद्य यो विघ्नं तु समाचरेत् । तस्य दण्डं प्रदास्यामि यो वै हन्यात्स हन्यते ॥ २४ एवं संचिन्तयामाम] विष्णुशमा द्विजोत्तमः । इन्द्रलांकादहं चन्द्रं पातयिष्यामि नान्यथा ॥ अन्यमिन्द्रं करिष्यामि देवानां पालकं पुनः ॥ एवं ममुद्यता विप्र इन्द्रनाशाय मत्तमः । तावदेव समायातो देवेन्द्रः पाकशासनः ॥ २६ भी भी वित्र महाप्राज्ञ तपसा नियमन च। दमन सत्यशौचाभ्यां त्वत्समो नास्ति चापरः॥२७ अनया पितृभक्त्या त जितोऽहं देवतैः सह । ममापराधान्सर्वास्त्वं क्षन्तुमर्हसि सत्तम ।। वरं वरय भद्रं ने दुर्लभं च ददाम्यहम् ॥
२८ विष्णुशर्मा तदोवाच देवराज तथागतम् । विप्रतेजो महेन्द्रेन्द्र असहं देवदेवतः॥
• क. ख. ग. घ. इ. च. छ. ज. झ. ढ पुस्तकस्थितमिदम् । + क ख. च. छ. झ. पुस्तकेष्वेवायं पाठः।।
१ ग.घ. ङ. ज. ड. ढ. 'का गृह्य सादरम् । सं। २ क. ख. च. छ. या प्रोक्तस्तु ज्ञानात्मा व यास्यसि महामने । वि । ३ क. ख. च. छ. ज ड. निष्कला । ४ क. ख. च. छ. झ. दृष्टा । ५ क. ख. च. महाभाग। ६ क.ख. ग. घ. च. झ, ड. महद्रौद्र ।