________________
महामुनिश्रीव्यासप्रणीतं
[ २ भूमिखण्डेदेहि मे त्वचलां भक्तिं पितुः पादाहणे पुनः । धर्मे रतिं तथा मोक्षं सुप्रसन्नो यदा मम ॥ ८ तमुवाच ततो धर्मो मत्प्रसादाद्भविष्यति । एवमुक्ते महावाक्ये वेदशर्मा तदोत्थितः॥ प्रसुप्तवन्महाप्राज्ञो धर्मशर्माणमब्रवीत् ॥ . [*कसा देवी गता भ्रातः क मे तातो भवेदिति । समासेन समाख्यातं यथा पित्रा नियोजितः १० समाज्ञाय ततो हृष्टो धर्मशर्माणमब्रवीत् । ] ममायेव महाभाग शिरसा जीवितेन च ॥ ११ सुमुखो भव वै भ्रातः कोऽन्यो मे तादृशी भुवि । भ्रातरं चैवमाभाप्य उत्सुकः पितरं प्रति॥१२ गमनाय मनि चक्रे भ्रात्रा च धर्मशर्मणा । द्वावतो तु गतो तत्र पितरं दृष्टमानसौ ॥ १३ द्वाभ्यां तत्र समास्थाय शिवशर्माणमुत्तमम् । धर्मशमा तदोवाच पितरं दीप्तिसंयुतम् ॥ १४ मयाऽयव महाभाग तपसा जीविनेन च । वंदशर्मा समानीतस्त्वं पुत्रं प्रगृहाण भोः ॥ १५ शिवशर्मा ततो दृष्टो भक्तिं विज्ञाय तस्य च । न किंचिदब्रवीत्तं तु पुनश्चिन्तामुपेयिवान् ॥ १६ पुरतो विनयेनापि वर्तमानं महामतिम् । विष्णुशर्माणमाभापीद्वन्स मे वचनं कुरु ॥ १७ इन्द्रलोकं ब्रजखाद्य तस्मादानय चामृतम् । अनया कान्तया सार्ध पातुमिच्छामि सांप्रतम् ॥ १८ सागरायत्समुत्पन्नममृतं व्याधिनाशनम् । नाधुनेच्छति मामंपा यथैनां तु लभाम्यहम् ॥ तथा कुरुप्व शीघ्रं त्वमन्यथाऽन्यं प्रयास्यति ॥ वृद्धं ज्ञात्वाऽवमन्येन इयं बाला सुरूपिणी । अद्य देव्याऽनया साधं प्रियया भुवनत्रये ॥ २० निर्दोषी व्याधिनिर्मुक्तो यथा तान भवाम्यहम् । तथा कुरुष्व हे वन्स मद्भक्तोऽसि यदा भुवि।। एवमाकर्ण्य तद्वाक्यं पितुस्तस्य महात्मनः । विष्णुशर्मा तदोवाच पितरं दीप्ततेजसम् ॥ २२ सर्वमेतत्करिष्यामि भवतः सुखमुत्तमम् । एवमाभाप्य धमात्मा विष्णुशर्मा महामतिः॥ २३ पितरं तं नमस्कृत्य पुनः कृत्वा प्रदक्षिणम् । बलेन महता तम्य तपमा नियमन च ॥ २४ अन्तरिक्षागतश्चाऽऽसीद्गच्छमानम्य धीमतः । महता वायुवेगन ऐन्द्र स प्रतिगच्छति(?) ॥ २५
इति श्रीमहापुराण पाझे मित्रण्डे शिवशर्मचारते द्विनीयोऽध्यायः॥॥
आदितः श्लोकानां समथ्यङ्काः-३२४१
.
अब ततायोऽध्यायः ।
सूत उवाचप्रस्थितस्तेन मार्गेण प्रविटो गगनान्तरं । स दृष्टो देववन सहस्राक्षेण धीमता ।। उद्यमं तस्य वे ज्ञात्वा चक्रे विघ्नं सुराधिरा । मनकां तामुवाचंदं गच्छ त्वं मम शामनात् ।। २ समाचरखास्य शीघ्रं गत्वा विघ्नं सुमध्यमे । अस्यैव विप्रवर्यस्य पुत्रस्य शिवशर्मणः ॥ ३
--- ------ -- .. --
*क. ग, घ इ. च. छ. ज.झ ड.द. पस्तंकवयं पाट ।
१क, ख च. "प्त इव धर्मज्ञो । २ घ. वा । ३ क ख. ग. घ. ड. च. छ ज. झ. ड ढ. 'नसम् । द्वा। ४ क. ख. च. छ. झ. 'म् । तेजसा तव विप्रेन्द्र गृहादेनं यमस्य च । ५ ग. घ. ड. ज. ड. द. ममाय।६ ग. घ. ड. ज. ड. 8. शिरसा । ७ क. ख. ग घ. च. छ. झ. सांप्रतम् । ङ. ज ड. ढ. शाश्वतम् । ८ का. ख. च. छ झ. सुव्रत । ९ क. ख. ग. घ च. छ. झ. 'म् । नाश याति जरा मेऽद्य यथा नीरुग्भ नाम्यह। १० क. ख. च सदा । ११ न. 'न प्रविष्टस्य नभोन्तरे।ई।१२ ग. घ. डट. ढ. पदं । झ एन्द्रं ।