________________
२ द्वितीयोऽध्यायः ]
पबपुराणम् । एवमस्तु सुराः सर्वे यथा यातास्तथा गताः । तमुवाच ततो हृष्टा दृष्टं ते तपसो बलम् ॥ ४७ देवैस्तु नास्ति मे कार्य यदि दातुमिहेच्छसि । यन्मां नयसि गुर्वर्थ तत्कुरुष्व मम प्रियं ॥ देहि त्वं स्वं शिरो विप्र स्वहस्तेन निकृत्य वै ॥
४८ वेदशर्मोवाचधन्योऽहमद्य संजातो मुक्तश्चैव ऋणत्रयात् । स्वशिरोऽपि प्रदास्यामि गृह्यतां गृह्यतां शुभे ॥ ४९ शितेन तीक्ष्णधारेण शस्त्रेण द्विजसत्तमः । निकृत्य स्वं शिरश्चाथ ददौ तस्यै प्रहस्य च ॥ ५० रुधिरेण प्लुतं सा च परिगृह्य गता मुनिम् ।
वयुवाच-- तवार्थे प्रेषितं विप्र पुत्रेण वेदशर्मणौ ॥ एतच्छिरः संगृहाण निकृत्तं चाऽऽन्मनाऽऽन्मनः । वेपिताशास्तदालक्ष्य ते बभूवुः परस्परम् ॥५२ मृता नो धर्मसर्वस्वा माता मत्यसमाधिना । अयमेव महाभागः पितुरर्थे मृतः शुभः॥ ५३ धन्योऽयं धन्यता प्राप्तः पितुरर्थे कृतं शुभम् । एवं मंभापितं तैस्तु भ्रातृभिः पुण्यचारिभिः॥५४ [*एतच्छिरः प्रगृह्य त्वं प्रहितं तव सूनुना]। समाकर्ण्य द्विजो वाक्यं ज्ञात्वा भक्तिपरायणम् ॥५५ निकृन्तितं शिरस्तेन पुत्रेण वेदशमणा । धर्मशमाणमाहाथ शिर एनत्मगृह्यताम् ॥
इति श्रीमहापुराणे पाझे भमिग्वण्डे प्रथमोऽध्यायः ॥ १ ॥
आदितः श्लोकानां समथ्यङ्काः-३२१६
अथ द्वितीयोऽध्यायः ।
सूत उवाच-- तदादाय महात्माऽसौ निर्जगाम त्वरान्वितः । पितृभक्त्या तपोभिश्च सत्यार्जवबलेन सः॥ १ धर्ममाकृष्टवांश्चैव धर्मशर्मा ततस्तदा । समाकृष्टस्तु वे धर्मस्तपसा तस्य धीमतः॥ धर्मशाणमागत्य इदं वचनमब्रवीत् । यस्मात्त्वया समाहूतो धर्मशमन्समागतः ॥ तन्म कथय कार्य त्वं तत्करोमि न संशयः ।।
धर्मशर्मोवाच-- यद्यस्ति गरुशुश्रूषा यदि निष्ठाऽचलं तपः । तेन सत्येन मे धर्म वेदशर्मा स जीवतु ॥
धर्म उवाचदमीचेन सत्येन तपसा तव सुव्रत । पितृभक्त्या तव भ्राता वेदशर्मा महाभुजः॥ पुनरेव महात्माऽसौ जीवनं च लभिष्यति ॥ तपसा तेन तुष्टोऽस्मि पितृभक्त्या महामते । वरं वरय भद्रं ते दुर्लभं धर्मवित्तमैः ॥ एवमाकर्णितं तेन सुवाक्यं धर्मशर्मणा । वैवस्वतं महात्मानं तमुवाच महायशाः॥
* क. ख ग. घ. दु. च छ. ज. झ. ड ढ. इत्येतेषु पुस्तकेष्वयं पाठ उपलभ्यते । १ ग. घ. च. छ. झ. 'णा। उ तमाङ्गं प्रदत्तं मे पितृभक्तेन तेन ते ॥ तवार्थ द्विजशार्दूल मामेवं परिभुक्ष्व वै ॥ तस्य तैभाभिदृष्टं साहसं वेदशर्मणः । वे। २क. ख. ग. घ. ड. च. छ. ज. झड. ढ. 'त् । कस्मा । ३ क. ख..च. ज. स. ड, ढ. 'टा बलं । ४ छ. दयाशी'।