________________
॥ श्रीः॥ महामुनिश्रीव्यासप्रणीतं
पद्मपुराणम् ।
तत्र द्वितीयं भूमिखण्डम् ।
अथ प्रथमोऽध्यायः ।
ऋपय ऊचुःशृणु सून महाभाग सर्वतत्त्वार्थकोविद । संदेहमागता विप्रा दारुणं बुद्धिनाशनम् ॥ १ कचित्पठन्ति प्रहलादं पुराणेपु द्विजोत्तमाः । पञ्चवर्षान्वितेनापि केशवः परितोषितः॥ २ देवासुरे कथं प्राप्ते हरिणा सह युध्यति । निहता वासुदेवेन प्रविष्टो वैष्णवीं तनुम् । ३
सूत उवाचकश्यपेन पुरा ज्ञानं कृतं व्यासेन धीमना । ब्रह्मणा कथितं पूर्व व्यासस्याग्रे स्वयं प्रभोः॥ ४ तमेवं हि प्रवक्ष्यामि भवतामग्रता विजाः । संदेहकारणं जातं छिन्नं देवेन वेधसा ।। ५
व्यास उवाचशृणु मृत महाभाग ब्रह्मणा परिभाषितम् । प्रहलादस्य यथा जन्म पुराणेऽप्यन्यथा श्रुतम् ॥ ६ जातमात्रः सर्वसुग्वं वैष्णवं मार्गमाश्रितः । महाभागवतः श्रेष्ठः प्रहलादो देवपूजितः ॥ ७ विष्णुना सह युद्धाय सपुत्रः सङ्गरं गतः । निहनी वासुदेवन प्रविष्टो वैष्णवीं तनुम् ॥ ८ सृष्टिभावं शृणुष्व त्वमस्येव च महात्मनः । मगरं प्राप्यं पुत्रायविष्णुना सह वीर्यवान् ॥ ९ प्रविष्टो वैष्णवं नेजः संप्राप्य स्वेन तंजमा। [महाभागवतः श्रेष्टः प्रहलादो देवपूजितः] ॥१० पुग कल्पे महाभाग यथा जातः स वीर्यवान् । वृत्तान्तं तस्य वीरस्य प्रवक्ष्यामि समासतः ११ पश्चिमे सागरस्यान्ते द्वारका नाम वै पुरी । मर्वऋद्धिममायुक्ता सर्वसिद्धिसमन्विता ॥ १२ तस्यामास्ते सदा देवो योगज्ञा योगमत्तमः । शिवशर्मेति विख्याता वेदशास्त्रार्थकोविदः ॥ १३ तस्यापि पञ्च पुत्रास्तु बभूवुः शास्त्रकोविदाः । यज्ञशमा वेदशर्मा धर्मशर्मा तथैव च ॥ १४ विष्णुशमो महाभाग ननं तत्कमेकोविदः । पञ्चमः सोमशर्मेति पितृभक्तिपरायणः ॥ १५ पितृभक्ति विना चैव धर्ममन्यं द्विजोत्तमाः । न विदन्ति महात्मानस्तद्भावेन तु भाविताः ॥१६ तेषां तु भक्ति संपश्यशिवशर्मा द्विजोत्तमः । चिन्तयामास मेधावी निष्कर्षिष्ये सुरोत्तमान् ॥१७ पितृभक्तेषु यो भावी नेतेपां मनसि स्थितः । यथा जानाम्यहं चाथ करिप्ये बुद्धिपूर्वकम् ॥ १८
*क. ख. ग. घ. च.उ. झ. पुस्तकाववाय पाटः।
१ . 'गत विप्र दा । २ क.ख. च. झ. च-प्रश्नमन एग जातं । ३ क, ख. ग. घ. च. छ. झ.ट. सवसां । ४ झ. 'वं भावमा । क. ख. ग. घ. इ. च छ. ट. इ. द. वं भागमा । ५ ग, घ झ. ट. 'प्य युयुधे विष्णु। ६ घ. ज, द्विजोत्तमाः ।