________________
२ द्विषष्टितमोऽध्यायः ] पद्मपुराणम् । तः कर्मवशाजन्तुर्यदि वा जायते भुवि । बाल्यादिबहुदोपेण पीडितो भवति द्विजाः ॥ ८६ नौवनमासाद्य दारिद्येण प्रपीड्यते । रोगेण गुरुणा वाऽपि अनावृष्ट्यादिना तथा ॥ ८७
र्धकेन लभेत्पीडामनिर्वाच्यामितस्ततः । मनसश्चलनाद्याधेस्तनो मरणमानुयात् ॥ ८८ । तस्मादधिकं दुःखं संसारेऽप्यनुभूयते । ततः कर्मवशाजन्तुर्यमलोके प्रपीड्यते ॥ त्रातियातनां भुक्त्वा पुनरंव प्रजायते । जायते म्रियते जन्तुम्रियते जायते पुनः॥ ९० अनाराधितगोविन्दचरणे त्वीदृशी दशा । अनायासेन मरणं विनाऽऽयासेन जीवनम् ॥ ९१ अनाराधितगोविन्दचरणस्य न जायते । धनं यदि भवेद्हे रक्षणात्तस्य किं फलम् ॥ ९२ यदाऽसौ कृप्यते याम्यवृतेः किं धनमन्वियात् । तस्माद्विजातिसत्कार्य द्रविणं सर्वसौख्यदम्।।९३ दानं स्वर्गस्य सोपानं दानं किल्विपनाशनम् । गाविम्दभक्तिभजनं महापुण्यविवर्धनम् ॥ ९४ बलं यदि भवेन्मन्ये न वृथा तद्ययं चरेत् । हरेरग्रे नृत्यगीतं कुर्याद वमतन्द्रितः ॥ ९५ यत्किचिद्विद्यते पुंसां बच कृष्णे समर्पयेत् । कृष्णार्पितं कुशलदमन्यापितमसौख्यदम् ॥ ९६ चक्षुा श्रीहरेरेव प्रतिमादिनिरूपणम् । श्रोत्राभ्यां कलयकृष्णगणनामान्यहर्निशम् ॥ ९७ जिह्वया हरिपादाम्बु स्वादितव्यं विचक्षणः । ब्राणेनाऽऽप्राय गोविन्दपादाअतुलसीदलम् ॥९८ त्वचाऽऽस्पृश्य हरेभक्तं मनसाऽऽध्याय नत्पदम् । नार्थो जायने जन्तुर्मात्र कार्या विचारणा९९ तन्मना हि भवेत्माज्ञस्तथा स्यात्तद्गताशयः। तमेवान्तेऽभ्येनि लोको नात्र कार्या विचारणा १०० चेतसा चाप्यनुध्यानः म्वपदं यः प्रयच्छति । नारायणमनाद्यन्नं न तं सेवेत को जनः ॥ १०१
सततनियतचित्तो विष्णुपादारविन्द वितरणमनुशक्ति पीनये तस्य कुर्यात् ॥ नतिमति निमस्याङघिद्वयं संविदध्यात्म हि खलु नग्लोके पूज्यतामामुयाच ॥ १०२
इति श्रीमहापुराण पाम आदि वण्ड एकाटिनमा प्रायः ॥ ६१ ॥ __आदितः श्लोकानां समष्ट्य काः-३१३४
अथ द्विपरितमोऽपः ।
सूत उवाचएवं यन्महिमा लोके लोकनिस्तारकारणम् । तस्य विष्णोः परेशस्य नानाविग्रहधारिणः ॥ १ एकं पुराणं रूपं वे तत्र पानं परं महत् । ब्राझं मूर्धा हरव हृदयं पद्मसंज्ञितम् ।। वैष्णवं दक्षिणो बाहुः शैवं वामा महेशितुः । उरू भागवतं प्रोक्तं नाभिः स्यामारदीयकम् ॥३ मार्कण्डेयं च दक्षाघ्रिामा ह्याग्नेयमुच्यते । भविष्य दक्षिणा जानुर्विष्णोरेव महात्मनः ॥ ४ ब्रह्मवैवर्तसंझं तु वामजानुरुदाहृतः । लैङ्गं तु गुल्फकं दक्षं वाराह वामगुल्फकम् ।। ५ स्कान्द पुराणं लोमानि त्वगस्य वामनं स्मृतम् ।कॉर्म पृष्टं समाख्यातं मात्स्य मेदः प्रकीर्त्यते।। ६ मज्जा तु गारुडं प्रोक्तं ब्रह्माण्डमस्थि गीयते । एवमेवाभवद्विष्णुः पुराणावयवो हरिः॥ ७ हृदये तत्र वै पानं यच्छत्वाऽमृतमश्नुते । पाद्यमेतत्पुराणं तु स्वयं देवोऽभवद्धरिः॥ ८ यस्यैकाध्यायमध्याप्य सर्वपापैः प्रमुच्यते । तत्राऽऽदिम खण्डमिमं सर्वपामफलप्रदम् ॥ ९ ऑदिखण्डं समाकर्ण्य महापातकिनोऽपि ये । मुच्यन्ते तेऽपि पापेभ्यस्त्वचो जीर्णायथोरगाः ॥
१ ख. अ. हि सुरवर' । २ व ज म महल्लोके । ३ अ. 'दिस्वर्गभागोऽयं स । ४ अ. आदिस्वर्ग ।