SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ६० षष्टितमोऽध्यायः ] पद्मपुराणम् । १०७ १० १२ आदित्ये दर्शयित्वाऽन्नं भुञ्जीत प्राङ्मुखो नरः । हुत्वा प्राणाहुतीः पश्च ग्रासानष्टौ समाहितः५ आचम्य देवं ब्रह्माणं ध्यायेत परमेश्वरम् । अलाबुदारुपात्रे च मृन्मयं वैणवं तथा ॥ चत्वारि यतिपात्राणि मनुराह प्रजापतिः । प्राग्रात्रे मध्यरात्रे च पररात्रे तथैव च ॥ संध्यासूक्तिविशेषेण चिन्तयेन्नित्यमीश्वरम् । कृत्वा हृत्पद्मनिलये विश्वाख्यं विश्वसंभवम् ॥ ८ आत्मानं सर्वभूतानां परस्तात्तमसः स्थितम् । सर्वस्याऽऽधारमव्यक्तमानन्दं ज्योतिरव्ययम् ॥९ प्रधानपुरुषातीतमाकाशं दहनं शिवम् । तदन्तं सर्वभावानामीश्वरं ब्रह्मरूपिणम् || ओंकारान्तेऽथ चाssत्मानं समाप्य परमात्मनि । आकाशे देवमीशानं ध्यायेताऽऽकाशमध्यगम् ११ कारणं सर्वभावानामानन्दैकसमाश्रयम् । पुराणपुरुषं विष्णुं ध्यायेन्मुच्येत बन्धनात् ॥ द्वा गुहादौ प्रकृतौ जगत्संमोहनालये । विचिन्त्यं परमं व्योम सर्वभूतैककारणम् ।। जीवनं सर्वभूतानां यत्र लोकः प्रलीयते । आनन्दं ब्रह्मणः सूक्ष्मं यत्पश्यन्ति मुमुक्षषः ॥ १४ तन्मध्ये निहितं ब्रह्म केवलं ज्ञानलक्षणम् । अनन्तं सत्यमीशानं विचिन्त्याssसीत वाग्यतः ।। १५ गुह्यतमं ज्ञानं यतीनामेतदीरितम् । योऽत्र तिष्ठेत्सदाऽनेन सोऽश्रुते योगमैश्वरम् || १६ तस्माज्ज्ञानरतो नित्यमात्मविद्यापरायणः । ज्ञानं समभ्यसेद्रम येन मुच्येत बन्धनात् ॥ मत्वा पृथक्तमात्मानं सर्वस्मादेव केवलम् | आनन्दमक्षरं ज्ञानं ध्यायेत च ततः परम् ॥ यस्माद्भवन्ति भूतानि यज्ज्ञात्वा नेह जायते । स तस्मादीश्वरो देवः परस्ताद्योऽधितिष्ठति ॥ यदन्तरे तद्गमनं शाश्वतं शिवमव्ययम् ॥ १३ १७ १८ १९ ये इदं स्वपरोक्षस्तु स देवः स्यान्महेश्वरः । व्रतानि यानि भिक्षूणां तथैवाय ( ? ) व्रतानि च ।। एकैकातिक्रमे तेषां प्रायश्चित्तं विधीयते ॥ २० उपेत्य च स्त्रियं कामात्प्रायश्चित्तं समाहितः । प्राणायामसमायुक्तं कुर्यात्सांतपनं शुचिः ॥ २१ ततश्वरेत नियमी कृच्छ्रं संयतमानसः । पुनराश्रममागम्य चरेद्भिक्षुरतन्द्रितः ॥ २२ २३ २४ २५ २८ न धर्मयुक्तमनृतं हिनस्तीति मनीषिणः । तथाऽपि न च कर्तव्यः प्रसङ्गो ह्येष दारुणः || एकरात्रोपवासश्च प्राणायामशतं तथा । उक्ता ( क्त्वा) नृतं प्रकर्तव्यं यतिना धर्मलिप्सुना ।। परमापद्गतेनापि न कार्य स्तेयमन्यतः । स्तेयादभ्यधिकः कश्चिन्नास्त्यधर्म इति स्मृतिः ॥ हिंसा चैवापरा तृष्णा याञ्चाऽऽत्मज्ञाननाशिका । यदेतद्रविणं नाम प्राणा येते बहिश्वराः ||२६ स तस्य हरते प्राणान्यो यस्य हरते धनम् । एवं कृत्वा स दुष्टात्मा भिन्नवृत्तो व्रताच्युतः ॥ २७ भूयो निर्वेदमापन्नश्चरेद्भिक्षुरतन्द्रितः । अकस्मादेव हिंसां तु यदि भिक्षुः समाचरेत् ॥ कुर्याच्छ्रातिकृच्छ्रं तु चान्द्रायणमथापि वा । स्कन्देतेन्द्रियदौर्बल्यात्स्त्रियं दृष्ट्वा यतिर्यदि ॥ २९ तेन धारयितव्या वै प्राणायामास्तु पोडश । दिवा स्कन्दे त्रिरात्रं स्यात्प्राणायामशतं बुधाः ॥ ३० एकान्ने मँधुमांसे च नवश्राद्धे तथैव च । प्रत्यक्षलवणे चोक्तं प्राजापत्यं विशोधनम् ।। ध्याननिष्ठस्य सततं नश्यते सर्वपातकम् । तस्मान्महेश्वरं ध्यात्वा तस्य ध्यानपरी भवेत् ॥ यद्ब्रह्म परमं ज्योतिः प्रतिष्ठाक्षरमव्ययम् । योऽन्तरात्मा परं ब्रह्म स विज्ञेयो महेश्वरः ॥ एष देवो महादेवः केवलः परमः शिवः । तदेवाक्षरमद्वैतं त ( स ) दानित्यं परं पदम् || तस्मान्महीयते देवे स्वधानि ज्ञानसंज्ञिते । आत्मयोगात्मकं तत्त्वे महादेवस्ततः स्मृतः ॥ ' ३१ ३२ ३३ ३४ ३५ १. कारेणाथ । २८. ध्यात्वा । ३ ख. मायत्रि ं । ४ ख ञ. यदाहुः श्वापरे यस्तु । ढ. य इदं स सुराराध्य सर्वदः स्या । ५ ख. ञ. श्रुतिः । ६ म. मधुमासे ।
SR No.010652
Book TitlePadmapurana Part 01
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1893
Total Pages387
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy