SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ५९ एकोनषष्टितमोऽध्यायः ] पद्मपुराणम् । १०५ 1 २५ २६ २७ सत्र यो जायते गर्भो न स स्पृश्यो द्विजातिभिः । न हि वेदेऽधिकारोऽस्य तद्वंशेऽप्येवमेव हि ॥ १८ भूमौ शयीत सततं सावित्रीजप्यतत्परः । शरण्यः सर्वभूतानां सद्विभागपरः सदा ॥ १९ परिवादं मुषावादं निद्रालस्ये च वर्जयेत् । एकाग्निरनिकेतः स्यात्प्रोक्षितां भूमिमाश्रयेत् || २० मृगैः सह चरेद्दान्तस्तैः सहैव च संवसेत् । शिलायां शर्करायां वा शयीत सुसमाहितः ॥ २१ सद्यः प्रक्षालको वा स्यान्मासमंचयिकोऽपि वा । षण्मासनिचयो वाऽपि समानिचय एव वा ।। २२ नक्तं चानं समश्नीयादिवा चाऽऽहृत्य शक्तितः । चतुर्थकालिको वा स्यात्किं वाऽप्यष्टमकालिकः २३ चान्द्रायणविधानैर्वा शुक्ले कृष्णे च वर्जयेत् । पक्षे पक्षे समश्रीयाद्यवागूं कथितां सकृत् ॥ २४ पुष्पमूलफलैर्वापि केवलैर्वर्तयेत्सदा । स्वाभाविकैः स्वयं शीर्णैर्वैखानसमते स्थितः ।। भूमा परिवर्तेत तिष्ठेद्वापदैर्दिनम् । स्थानासनाभ्यां विहरेन्न कचिद्धैर्यमुत्सृजेत् ॥ ग्रीष्मे पञ्चपञ्च स्याद्वस्वभ्रावकाशिकः । आर्द्रवासाच हेमन्ते क्रमशो वर्धयेत्तपः ॥ उपस्पृशेत्रिषवणं पितृदेवांश्च तर्पयेत् । एकपादेन तिष्ठेत मरीचिं वा पिवेत्सदा ।। पञ्चाग्निधूमगो वा स्यादूष्मगः सोमपोऽपि वा । पयः पिवेच्छुक्लपक्षे कृष्णपक्षे तु गोमयम् ।। २९ शीर्णपर्णाशनो वा स्यात्कृच्छ्रेव वर्तयेत्सदा । योगाभ्यासरतश्च स्याद्राध्यायी भवेत्सदा ॥ ३० अथर्वशिरसोऽध्येता वेदान्ताभ्यासतत्परः । यमान्मवेत सततं नियमांश्चाप्यतन्द्रितः ॥ ३१ कृष्णाजिनी सोत्तरीयः शुक्लयज्ञोपवीतवान् । अथवाऽशीन्समारोप्य स्वात्मनि ध्यानतत्परः ।। ३२ अनग्निरनिकेतो वा मुनिर्मोक्षपरो भवेत् । तापसेष्वेव विप्रेषु यात्रिकं भैक्ष्यमाहरेत् ।। गृहमेधिषु चान्येषु द्विजेषु वनचारिषु । ग्रामादाहृत्य वाऽश्नीयादष्टौ ग्रासान्वने वसन् ॥ प्रतिगृह्य पुढेनैव पाणिना शकलेन वा । विविधाश्चोपनिषद आत्मसंसिद्धये जपेत् ॥ विद्याविशेषान्सावित्रीं रुद्राध्यायं तथैव च । महाप्रस्थानिकं वाऽसौ कुर्यादनशनं तथा ॥ अग्निप्रवेशमन्यद्वा ब्रह्मार्पणविधौ स्थितः ॥ २८ ३३ ३४ ३५ ३६ इति श्रीमहापुराणे पाच आदिखण्डे वानप्रस्थाश्रमाचारकथनं नामाटप नाशत्तमोऽध्यायः ॥ ५८ ॥ श्लोकानामादितः समयङ्काः – २९५९ अर्थकांनपटितमोऽध्यायः । व्यास उवाच -- ३ एवं वनाश्रमे स्थित्वा तृतीयं भागमायुषः । चतुर्थ चाऽऽयुषां भागं संन्यासेन नयेत्क्रमात् ॥ १ अग्नीनात्मनि संस्थाप्य द्विजः प्रवजितो भवेत् । योगाभ्यासरतः शान्तो ब्रह्मविद्यापरायणः ॥ २ यदा मनसि संपन्नं वैतृष्ण्यं सर्ववस्तुषु । तदा संन्यासमिच्छेच्च पतितः स्याद्विपर्यये । माजापत्यां निरूप्येष्टिमाग्नेयीमथवा पुनः । दान्तः शुक्लकपायोऽसौ ब्रह्माश्रममुपाश्रयेत् ॥ ४ ज्ञानसंन्यासिनः केचिंद्वेदसंन्यासिनोऽपरे । कर्मसंन्यासिनस्त्वन्ये त्रिविधाः परिकीर्तिताः ॥ यः सर्वत्र विनिर्मुक्तो निर्द्वद्वश्चैव निर्भयः । प्रोच्यते ज्ञानसंन्यासी आत्मन्येव व्यवस्थितः ॥ ६ वेदमेवाभ्यसेन्नित्यं निराशी निष्परिग्रहः । प्रोच्यते वेदसंन्यासी मुमुक्षुर्विजितेन्द्रियः ॥ येस्त्वग्निमात्मसात्कृत्वा ब्रह्मार्पणपरो द्विजः । ज्ञेयः स कर्मसंन्यासी महायज्ञपरायणः ।। १८. 'गर्वनि' । २ ८. यस्तु खान्यात्म । 1 ५ ७ ८ १४
SR No.010652
Book TitlePadmapurana Part 01
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1893
Total Pages387
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy