________________
महामुनिश्रीव्यासप्रणीत
[ १ आदिखण्डेआहरेविधिवदारान्सदृशानात्मनः शुभान् । रूपलक्षणसंयुक्तान्योनिदोषविवर्जितान् ॥ ८ अमातृगोत्रजभवामन्यमानुषगोत्रजाम् । आहरेद्राह्मणो भार्या शीलशौचसमन्विताम् ॥ ९ ऋतुकालाभिगामी स्याद्यावत्पुत्रोऽभिजायते। वर्जयेत्पतिषिद्धानि प्रयत्नेन दिनानि तु ॥ १० पष्ठयष्टमी पश्चदशी द्वादशी च चतुर्दशीम् । ब्रह्मचारी भवेन्नित्यं तद्वज्जन्मत्रयाहनि ॥ ११ आदधीत विवाहामिं जुहुयाजातवेदसम् । एतानि स्नातको नित्यं पावनानि च पावैयेत् ॥ १२ वेदोदितं स्वकं कर्म नित्यं कुर्यादतन्द्रितः । अकुर्वाणः पतत्याशु नरकानतिभीषणान् ॥ १३ अभ्यसेत्मयतो वेदं महायज्ञान हापयेत् । कुर्याद्याणि कार्याणि संध्योपासनमेव च ॥ १४ सख्य समाधिकैः कुर्यादुपेयादीश्वरं सदा । दैवतान्यभिगच्छेत कुर्याद्भार्याभिपोषणम् ॥ १५ न धर्म ख्यापयेद्विद्वान्न पापं गृहयेदपि । कुर्वीताऽऽत्महितं नित्यं सर्वभूतानुकम्पकः ॥ १६ वयसः कर्मणोऽर्थस्य श्रुतस्याभिजनस्य च । देशवाग्बुद्धिसारूप्यमाचरन्त्रिचरेत्सदा ॥ १७ श्रुतिस्मृत्युदितं सम्यक्साधुभिर्यश्च सवितः । तमाचारं निषेवंत नेहेतान्यत्र कर्हि चित् ॥ १८ येनास्य पितरो याता येन याताः पितामहाः । तेन यायान्सतां मार्ग तेन गच्छन्न दुष्यति ॥१९ नित्यं स्वाध्यायशीलः स्यानित्यं यज्ञोपवीतवान् । मत्यवादी जितक्रोधो लोभमोहविवर्जितः२० सावित्रीजापनिरतः श्राद्धकन्मुच्यते गृही । मातापित्रोहिते युक्तो ब्राह्मणस्य हित रतः॥ २१ दाता यज्वा वेदभक्तो ब्रह्मलोके महीयत । त्रिवर्गसेवी सततं देवानां च समर्चनम् ॥ २२ कुर्यादहरहनित्यं नमस्येत्पयतः सुरान् । विभागशीलः सततं क्षमायुक्तो दयालुकः ॥ २३ गृहस्थस्तु समाख्यातो न गृहेण गृही भवेत् ॥ क्षमा दया व विज्ञानं सत्यं चैव दमः शमः । अध्यात्मनित्यता ज्ञानमेतह्राह्मणलक्षणम् ॥ २५ एतस्मात्र प्रमाद्यत विशेषेण द्विजोत्तमः । यथाशक्ति चरन्धर्म निन्दितानि विवर्जयेत् ॥ २६ विधूय मोहकलिलं लब्ध्वा यांगमनुत्तमम् । गृहस्थो मुच्यते बन्धानात्र कायर्या विचारणा ॥ २७ विगहतिजयक्षेपहिसाबन्धवधात्मनाम् । अन्यमन्युसमुत्थानां दोषाणां मर्पणं क्षमा ॥ २८ स्वदुःखेषु च कारुण्यं परदुःखेषु सौहृदम् । दयेति मुनयः पाहुः साक्षाद्धर्मस्य साधनम् ॥ २९ [*अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः। पुराणं धर्मशास्त्रं च विद्या एताश्चतुर्दश] ॥३० पचुर्दशानां विद्यानां धारणा हि परार्थनः । विज्ञानमिति तद्विद्यायेन धर्मो विवर्धत ॥ ३१ अधीत्य विधिषद्विधामर्थ चैवोपलभ्य तु । धर्मकार्याणि कुर्वीत ह्येतद्विज्ञानमुच्यते । सत्येन लोकं जयति सत्यं तत्परमं पदम् । यथाभूताप्रमादं तु सत्यमाहुर्मनीषिणः ॥ ३३ दमः शरीरोपरतिः शमः प्रज्ञाप्रसादतः । अध्यात्ममक्षरं विद्याद्यत्र गत्वा न शोचति ॥ ३४ यया स देवो भगवान्विद्यया विद्यते परः । साक्षादेव हृषीकेशस्तज्ज्ञानमिति कीर्तितम् ॥ ३५ बभिष्ठस्तत्परो विद्वान्नित्यमक्रोधनः शुचिः । महायज्ञपरो विप्रो लभते तदनुत्तमम् ॥ ३६ धर्मस्वाऽऽयतनं यत्नाच्छरी परिपालयेत् । न हि देहं विना विष्णुः पुरुषविद्यते परः ॥ ३७ नित्यं धर्मार्थकामेषु युज्यत न तो द्विजः । न धर्मवर्जितं काममर्थ वा मनसा स्मरेत् ॥ ३८ सीदनपि हि धर्मेण न त्वधर्म समाचरेत् । धर्मो हि भगवान्देवा गतिः सर्वेषु जन्तुषु ॥ ३९
* टपुस्तक एवाय पाठः । स. म. 'मसमानषिंगों। २ क. 'दमा । ए।३ अ. धारयेत् । ४ ख. अ. 'ज्वा देवभ'। ५ ख. ज. विधात क्रमकाधाह। ६ ख. अ. यथार्थतः ।