________________
५४चतुप्पञ्चाशत्तमोऽध्यायः] पद्मपुराणम् । शयानः पौढपादश्च कृत्वा चैवावसक्थिकाम् । नाधीयीताऽऽमिषं जग्ध्वा शूद्रश्राद्धाममेव च ॥७१ नीहारे वाणशब्दे च संध्ययोरुभयोरपि । अमावास्याचतुर्दश्योः पौर्णमास्यष्टमीषु च ॥ ७४ उपाकर्मणि चोत्सर्गे त्रिरात्रं क्षपणं स्मृतम् । अष्टकासु अहोरात्रमृत्वन्तासु च रात्रिषु ॥ ७५ मार्गशीर्षे तथा पौषे माघमासे नथैव च । तिस्रोऽष्टकाः समाख्याताः कृष्णपक्षेषु सूरिभिः ॥७६ श्लेष्मातकस्य च्छायायां शाल्मलेर्मधुकस्य च । कदाचिदपि नाध्येयं कोविदारकपित्थयोः ॥ ७७ समानविये च मृत तथा मब्रह्मचारिणि । आचार्य संस्थिते चापि त्रिरात्रं क्षपणं स्मृतम् ॥ ७८ छिद्राण्येतानि विप्राणामनध्यायाः प्रकीर्तिताः। हिंमन्नि राक्षमाम्नेषु तस्मादतान्विवर्जयेत् ।। ७९ नेत्यके नाम्त्यनध्यायः मंध्योपासनमेव च । उपाकमणि चोन्पर्गे होमस्यान्ते तथैव च ॥ ८० एकामृचमर्थकं वा यतः सामानि वा पुनः । अष्टकाद्यामधीयीत मारने चाभिधावति ॥ ८१ अनध्यायस्तु नाए नेनियामागणयोः । न अयशास्त्रवन्यपु सवाण्यनानि वर्जयेत् ॥ ८२ एप धर्मः समासेन की निगो जमानानिनः । प्रत्यणाऽभिदितः पूर्वमपीणां भावितात्मनाम् ।।८३ योऽन्यत्र कुरुने यजमानपीन शुनि पितः। पहो न संभाप्यो वेदवाद्यो द्विजातिभिः ॥ ८४ न वेदपाटपात्रेण मंतो वे भवेदिजः । पाउमाजवमन्यस्त पड़े गौरिव मीदति ॥ ८५ योऽधीत्य विधिनद्वेद वेदाई न मिनारगन् । स संग्रहः शद्रकल्पः पात्रतां न प्रपद्यते ॥ ८६ यदि त्वात्यन्त्रिक कार्ग कमिमानि वै गुगे । युक्तः पग्निदेनमारीरविमोक्षणम् ॥ ८७ गन्वा वनं च विधिवरदान नोटमम् । अधीयीन दया नित्यं ब्रह्मनिष्ठः समाहितः॥ ८८ सावित्रीं शतरुट्रीयं वेदाला विपनः । अभ्ययन युक्त ऽमिक्षागनपरायणः ॥ ८९
एतद्विान परमं पुगणं बेदागमे सम्यागिदितं वः । पुरा मागभियः स्वायंभुषां यन्मनगह देवः ।। इति श्रमिक परी गम भरिचण्डे कमरोग तथन नाम त्रिपनाशनमोऽ: पायः ॥ ५३ ॥
भादितः शोकाना लमायाः-२६६०
अथ चटप्पनाश मोऽध्याय ।
व्यास उवाच -- वेदं वेदो तथा वेदान्येदाङ्गानि तथा द्विजाः । अधीन्य चाधिगम्याथ तत नायाद्विजोत्तमः ॥१ गुरवे तु धनं दत्त्वा महागीत तदनुज्ञयाँ । नीर्णवनोऽथ गुलामा शक्तो वा स्नातुमर्हति ॥ २ वणवीं धारयटिमलतापरतातरम् । गएवीनदिन मोदकं च कमण्डलुम् ॥ ३ छत्रं चोपणीपनमा पादुके आप्नुपानही । सक्यं च कण्डले धार्ये कृत्तकेशनग्नः शुचिः॥ ४ अन्यत्र काञ्चनादिभो न रको विकृयाजन् । शुक्राम्बरधरो निन्यं सुगन्धः प्रियदर्शनः ॥ . न जीर्णमलवद्वासा भट्टै विभवे सनि ।। न रक्त मूल्वणं चान्यधृतं वासो न कुण्डलम् । नोपानहाँ सज चाथ पादुके च प्रयोजयेत् ॥ ६ उपवीतमलंकारं कृष्णाजिनं च दर्शयन् । नापसव्यं परीदध्यावासो न विकृतं वसेत् ॥ ७
१ ट. 'रात्रं प्रदोषेषु गौं। २ अ. 'मात्रावमानस्तु । ३ अ. तो भस्मस्नान' । ४ ट. 'या। चीर्ण । ५ ख. अ. पाण्डके। ख. ज र दर्भाकृष्णाजिनं तथा । ना।