________________
५५ पञ्चपञ्चाशत्तमोऽध्यायः ] पद्मपुराणम् । भूतानां प्रियकारी स्थान परद्रोहकर्मधीः । न वेददेवतानिन्दा कुर्यात्तैश्च न संवसेत् ॥ १० यस्त्विमं नियतो विप्रो धर्माध्यायं पठेच्छुचिः । अध्यापयेच्छ्रावयेद्वा ब्रह्मलोके महीयते ॥ ४१
इति श्रीमहापुराणे पाद्म आदिखण्डे धर्मकथने चतुष्पश्चाशत्तमोऽध्यायः ॥ ५४ ॥
__ आदितः श्लोकानां समष्टयङ्काः-२७०७
अथ पश्चपञ्चाशत्तमोऽध्यायः ।
व्यास उवाचन हिंस्यात्सर्वभूतानि नानृतं वा वदेत्कचित् । नाहिनं नाप्रियं वाच्यं न स्तेनः स्यात्कदाचन॥? तृणं वा यदि वा शाकं मृदं वा जलमेव वा । परम्यापहरञ्जन्तुर्नरकं प्रतिपद्यते ॥ २ न राज्ञः प्रतिगृह्णीयान्न शुद्रात्पतितादाप । न चान्यस्मादशक्तश्चेन्निन्दितान्वर्जयेद्बुधः॥ ३ नित्यं याचनको न म्यान्पुनस्तं नैव याचयेत् । प्राणानपहरत्येवं याचकस्तस्य दुर्मतेः॥ ४ न देवद्रव्यहारी स्याद्विशेपेण द्विजोत्तमः । ब्रह्मस्वं वा नापहरेदापत्स्वपि कदाचन ॥ न विषं विषमित्याहूब्रह्मस्वं विषमुच्यते । देवस्वं चापि यन्नेन सदा परिहरेत्ततः॥ पुष्पं शाकोदकं काष्ठं तथा मूलं फलं तृणम् । अदनानि च न स्तेयं मनुः माह प्रजापतिः ॥ ७ ग्रहीतव्यानि पुष्पाणि देवार्चनविधौ द्विजाः । नकम्मादेव नियतमननुज्ञाय केवलम् ॥ ८ तृणं काष्ठं फलं पुप्पं प्रकाशं वै हरेवुधः । धर्मार्थ केवलं प्राहुरन्यथा पतितो भवेत् ।। तिलमुद्यवादीनां मुष्टियाद्या पयि स्थितैः । क्षुधितै न्यथा विप्रा धर्मादिभिरिति स्थितिः॥१० न धर्मस्यापदेशेन पापं कृत्वा व्रतं चरेत् । व्रतेन पापं व्यारुह्य कुर्वन्स्त्रीशद्रंदम्भनम् ॥ ११ प्रेत्येह चेदृशो विप्रो गर्यते ब्रह्मवादिभिः । छद्मना चरितं यच्च व्रतं रक्षांसि गच्छति ॥ १२ अलिङ्गी लिनिवेशेन यो वृत्तिमुपनिष्ठति । स लिङ्गिनो हरेदेनस्तिर्यग्योनौ च जायते ॥ १३ याचनं योनिसंवन्धं सहवासं च भाषणम् । कुर्वाणः पतते नित्यं तम्माद्यत्नेन वर्जयेत् ॥ १४ [*देवद्रोहं न कुर्वीत गुरुद्रोहं तथैव च । देवद्रोहागुरुद्रोहः कोटिकोटिगुणाधिकः ॥ जनापवादो नास्तिक्यं तस्मान्कोटिगुणाधिकम् ॥ गोभिश्च दैवतर्विप्रैः कृप्या राजोपसेवया । कुलान्यकुलतां यान्ति यानि हीनानि धर्मतः ॥ १६ कुविचारैः क्रियालापर्वेदानध्ययनेन च । कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च ॥ १७ अनृतात्पारदार्याच्च तोऽभक्ष्यस्य भक्षणात् । अगोत्रधर्माचरणान्क्षिप्रं नश्यति वै कुलम् ॥ १८ अश्रोत्रियेषु वे दानं वृषलेषु तथैव च । विहिताचारहीनेषु क्षिप्रं नश्यति व कुलम् ॥ १९ अधार्मिकैदृते ग्रामे न व्याधिबहुले वसेत् । शूद्रराज्ये च न वसेन्न पारवण्डजनने ॥ २० हिमवद्विन्ध्ययोर्मध्य पूर्वपश्चिमयोः शुभम् । मुक्वा समुद्रयोर्देशं नान्यत्र निवसेद्विजः ॥ २१ कृष्णो वा यत्र चरति मृगो नित्यं स्वभावतः । पुण्या वा विश्रुता नद्यस्तत्र वा निवसेद्विजः २२
* खजपुस्तकयोरेवायं पाटः । १ ख. अ. पुष्पे शाकोदके काष्ठे तथा मले फले तृणे । अदत्तादानमश्रेयो म । २ क. 'मनुज्ञायततव । ट. 'मनुज्ञाय तत्पतिम ।
त ट. तत्पतिः । ४ ख. ज. व्याजिघ्रन्कृव । ५ ख. ञ, 'द्रलम्भ । ६ ख. अ. 'ते जन्तस्तस्मा । ७ क. 'कः । ज्ञाना । ८ ख. अ. कुविवाहैः । ९ क. 'थाऽभिक्ष्यस्य भिक्ष।