________________
[185]
चन्द्र का स्थान मलयाचल :
ताम्बूलवल्लीपरिणद्धपृगास्वेलालतालिङ्गितचन्दनासु।
तमालपत्रास्तरणासु रन्तुं प्रसीद शश्वन्मलयस्थलीषु ॥ (6-64) रात्रि में कमल का सङ्कोच :
स्वसुविदर्भाधिपतेस्तदीयो लेभेऽन्तरम् चेतसि नोपदेशः।
दिवाकरादर्शनबद्धकोशे नक्षत्रनाथांशरिवारविन्दे ॥ (6-66)
दोहद के द्वारा अशोक में फूल :
कुसुमं कृतदोहदस्त्वया यदशोकोऽयमुदीरयिष्यति । (8-62)
स्मरतेव सशब्दनूपुरं चरणानुग्रहमन्यदुर्लभम् अमुना कुसुमा श्रुवर्षिणा त्वमशोकेन सुगात्रि शोच्यसे ।। (8-63)
दोहद-निःश्वास से बकुल विकास :
तव निः श्वसितानुकारिभिर्बकुलैरर्धचिताम् समं मया-----(8-64) अशोक में पुष्प वर्णन :
कुसुममेव न केवलमार्तवं नवमशोकतरोः स्मरदीपनम् ।
किसलयप्रसवोऽपि विलसिनां मदयिता दयिताश्रवणार्पितः। (9-28)
बकुल दोहद :
सुवदनावदनासवसंभृतस्तदनुवादिगुणः कुसुमोद्गमः। मधुकरैरकरोन्मधुलोलुपैर्बकुलमाकुलमायतपङ्क्तिभिः॥ (9-30)