SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ [185] चन्द्र का स्थान मलयाचल : ताम्बूलवल्लीपरिणद्धपृगास्वेलालतालिङ्गितचन्दनासु। तमालपत्रास्तरणासु रन्तुं प्रसीद शश्वन्मलयस्थलीषु ॥ (6-64) रात्रि में कमल का सङ्कोच : स्वसुविदर्भाधिपतेस्तदीयो लेभेऽन्तरम् चेतसि नोपदेशः। दिवाकरादर्शनबद्धकोशे नक्षत्रनाथांशरिवारविन्दे ॥ (6-66) दोहद के द्वारा अशोक में फूल : कुसुमं कृतदोहदस्त्वया यदशोकोऽयमुदीरयिष्यति । (8-62) स्मरतेव सशब्दनूपुरं चरणानुग्रहमन्यदुर्लभम् अमुना कुसुमा श्रुवर्षिणा त्वमशोकेन सुगात्रि शोच्यसे ।। (8-63) दोहद-निःश्वास से बकुल विकास : तव निः श्वसितानुकारिभिर्बकुलैरर्धचिताम् समं मया-----(8-64) अशोक में पुष्प वर्णन : कुसुममेव न केवलमार्तवं नवमशोकतरोः स्मरदीपनम् । किसलयप्रसवोऽपि विलसिनां मदयिता दयिताश्रवणार्पितः। (9-28) बकुल दोहद : सुवदनावदनासवसंभृतस्तदनुवादिगुणः कुसुमोद्गमः। मधुकरैरकरोन्मधुलोलुपैर्बकुलमाकुलमायतपङ्क्तिभिः॥ (9-30)
SR No.010645
Book TitleAcharya Rajshekhar krut Kavyamimansa ka Aalochanatmaka Adhyayan
Original Sutra AuthorN/A
AuthorKiran Srivastav
PublisherIlahabad University
Publication Year1998
Total Pages339
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy