________________
[184]
दोहद प्रसङ्ग :
इष्टेन पूर्तेन नलस्य वश्याः स्वर्भोगमत्रापि सृजन्त्यमाः ।
महीरुहा दोहदसेकशक्तेराकालिकं कोरकमुगिरन्ति ॥ (3-21)
रात्रि में कुमुद का तथा दिन में कमल का विकास :
नलाश्रयेण त्रिदिवोपभोगम् तवानवाप्यम् लभते बतान्या।
कुमुद्वतीवेन्दुपरिग्रहेण ज्योत्स्त्रोत्सवम् दुर्लभमम्बुजिन्या॥ (3-45) वर्षा में हंसों का मानस गमन :
तां मानसं निखिलवारिचयान्नवीना हंसावलीमिव घना गमयांबभूवुः। (11-15)
वसन्त में कोकिल का स्पष्ट स्वर :
ऋतोरधिश्रीः शिशिरानुजन्मनः पिकस्वरैर्दूरविकस्वरैर्यथा। (9-136)
क्रोध का रक्तवर्ण :
मिलत्कुङ्कुमरोषभासा-----(7-58) रघुवंशम्-(महाकवि कालिदास )
यश की शुभ्रता :
शुभ्रं यशो मूर्तमिवातितृष्णः (2-69)
वर्षा में मयूर नृत्य :
अध्यास्य चाम्भ: पृपतोक्षितानि शैलेयगन्धीनि शिलातलानि।
कलापिनां प्रावृषि पश्य नृत्यम् कान्तासु गोवर्धनकन्दरासु॥ (6-51)