________________
[183]
वर्षा में मयूर का नृत्य तथा हंसों का मानस गमन :
घनैर्विलोक्य स्थगितार्कमण्डलैश्चमूरजोभिर्निचितं नभः स्थलम्।
अयायि हंसैरभिमानसं घनभ्रमेण सानन्दमनर्ति केकिभिः। (14-35)
नैषधीयचरितम् (श्रीहर्ष)
अयश का श्यामवर्णः -
वितेनुरिङ्गालमिवायशः परे (1-9)
यश का शुभ्र वर्ण :
सितांशुवर्णैर्वयति स्म तद्गुणैः ---- यशः पटं तद्भटचातुरीतुरी। (1-12)
दोहद वर्णन :
विदर्भसुभ्रूस्तनतुङ्गताप्तये घटानिवापश्यदलम् तपस्यतः।
फलानि धूमस्य धयानधोमुखान्स दाडिमे दोहदधूपिनि द्रुमे। (1-82)
कमल का सूर्यप्रियत्व :
--------मित्रजुषां सरोरुहाम्------- (2-29)
कमल का नदी में भी निवास :
श्रितपुण्यसरः सरित्कथं न समाधिक्षपिताखिलक्षपम्।
जलजम् गतिमेतु मञ्जुलां दमयन्तीपदनाम्नि जन्मनि ॥ (2-39)
हास का शुभ्रवर्ण :
दयितं प्रति यत्र संतता रतिहासा इव रेजिरे भूवः।
स्फटिकोपलविग्रहा गृहाः शशभृद्भित्तनिरङ्कभित्तयः॥ (2-74)