________________
पद्यानुक्रमणिका
२२६ पुस सहारविस्तारौ २३२ १६४ पूर्व श्रुतेन सस्कार १४४ १३८ | यत्तु सासरिक सौख्य २४३ २०२ प्रत्याहृत्य यदा चिन्ता ६० ६० यत्पुनर्शज्रकायस्य ८४ ८३ प्रत्याहृत्याऽक्षलु टाकास् ६४ ८६ | यत्पुन पूरण कु भो २१३ १८२ प्रमाण-नय-निक्षेपर्यो २६ ३४ यथा निर्वातदेशस्थ १७१ १५७ प्रशस्त-लक्षणाकीर्ण-१२७ १२३
। यथाऽभ्यासेन शास्त्राणि ८८ ८६ प्रादुर्भवन्ति चामुष्मात् १६५ १७३ यथा यथा समाध्याता १७. १६१ ब, भ
पथैकमेकदा द्रव्यम् ११० ११२ बन्धस्य कार्य ससार ७ १३
यथोक्त-लक्षणो ध्याता ८६ ८७ बन्धहेतु-विनाशस्तु २३
यदचेतत्तथा पूर्व १५६ १४७ बन्धहेतुषु मुख्येषु २१
यदत्र चक्रिणा सौख्य २४६ २०४ बन्धहेतुषु सर्वेषु १२ २१ | यदत्र स्खलित किंचित् २५४ २१३ बन्धो निवन्धन चाऽस्य ४ ८ वाधिक फल किंचित २१७ १८३ ब्र वता ध्यान-गब्दार्थ १४२ १३७
यदा ध्यानबलाद्ध्याता १३५ १३१ भुज-वक्त्र -नेत्र-सख्या २१५ १८२ यद्यप्यत्यन्तगभीर २५३ २१३ भूतले वा शिलापट्टे ६२ ८८ ।। यद्वा बन्धश्च मोक्षश्च २४८ २०४
यद्विवृत्त यथापूर्व ११३ ११४ मत्त कायादयो भिन्ना-१५८ १४६
यन्न चेतयते किंचिन् १५५ १४६ ममाऽहकार-नामानी १३ २१ | यन्मिथ्याभिनिवेशेन १६५ १५३ महासत्त्व परित्यक्त-४५ ४७
यस्तु नाऽऽलम्बते श्रौती १४५ १३६ माध्यस्थ्य समतोपेक्षा १३९ १३४ यश्चोत्तमक्षमादि स्याद्-५५ ५६ मिथ्याज्ञानान्वितान्मोहान-१६ २४ ये कर्म-कृता भावा १५ २३ मुक्त-लोकद्वयाऽपेक्ष ४४ ४७
येऽत्राहुन हि कालोऽय ८२ ८१ मुख्योपचार-भेदेन ४७ ५०
येन भावेन यदुरूप १६१ १७१ मूलव्याप्तुनिवृत्तौ तु २५० २०८ येनोपायेन शक्येत ७८ ७५ मोक्षस्तत्कारण चैतद् ५ १० योऽत्र स्व-स्वामि-सम्ब-१५१ १४३ मोक्षहेतु पुनद्वधा २८ ३५ | यो मध्यस्थ पश्यति ३२ ३६ मोह-द्रोह-मद-क्रोध-२४४ २०२ | यो यत्कर्मप्रभुर्देवस्-२०० १७६