________________
२३०
तत्त्वानुशासन र, ल, व
| समाधिस्थेन यद्यात्मा १६६ १५५ रत्नत्रयमुपादाय २२३ १८८ सम्यग्गुरूपदेशेन ८७ ८५ लोकाग्र-शिखरारूढ-१२२ १२२ सम्यग्ज्ञानादिसम्पन्ना १३० १२७ वज्रकाय स हि ध्यात्वा २२६ १९० सम्यग्निर्णीत-जीवादि-४३ ४६ वज्रसहनोपेता ३५ ४२
स स्वय गरुडीभूय २०५ १७८ वपुषोऽप्रतिभासेऽपि १६८ १५५
सत्ता गुणास्तत्र ११४ ११५ वस्तु-याथात्म्य-विज्ञान-२५५ २१४
सक्ष पेण यदत्रोक्त १४० १३६ वाच्यस्य वाचक नाम १०० ६६
सगत्याग. कषायारणा ७५ वीतरागोऽप्यय देवो १२६
७१ १२५
सचिन्तयन्ननुप्रेक्षा ७६ ७५ वृत्तमोहोदयाज्जन्तो ११ १६
साकार च निराकार-१२१ १२२ वेद्यत्व वेदकत्व च १६१ १५१
सामग्रीत प्रकृण्टाया-४६ ५२ व्यवहारनयादेव १४१ १३७
सारश्चतुष्टयेप्यस्मिन् २५२ २ १ श, स, ह
सिद्ध-स्वार्थानशेषार्थ-
१ ३ शश्वदनात्मीयेषु १४ २२ / सोऽय समरसीभावस् १३७ १३२ शान्ते कर्मणि शान्तात्मा२१० १८०/ स्यात्सम्यग्दर्शन-ज्ञान-२४ ३१ शुचिगुणयोगाच्छुक्ल २२२ १८७ / स्युमिथ्यादर्शन-ज्ञान-८ १५ शून्याऽऽगारे गुहाया वा ६० ८८ स्वपर-ज्ञप्तिरूपत्वान्न-१६२ १५१ शून्यीभवदिद विश्वं ५३ ५५ स्वयमाऽऽखडलो भूत्वा २०७ १७६ श्रीवीरचन्द्र-शुभदेव-२५६ २१५
स्वयमिष्ट न च द्विष्ट १५७ १४८ श्रु तज्ञानमुदासीन ६६
स्वय सुधामयो भूत्वा २०७ १७६ श्रुतज्ञानेन मनसा ६८
स्वरूप सर्वजीवाना २३५ १९७ श्रुतेन विकलेनाऽपि ५०
स्वरूपावस्थिति पु सस् २३४ १९६ स च मुक्तिहेतुरिद्धो ३३
स्वात्मान स्वात्मनि स्वेन ७४ ७० सति हि ज्ञातरि ज्ञेय ११८ १२०
स्वाध्यायाध्यानमध्यास्ता ८१७६ सदृष्टि-ज्ञान-वृत्तानि ५१ ५४ /
स्वाध्याय परमस्तावज्जप ८०७६ सद्रव्यमस्मि चिदह १५३ १४४
हमत्रो नभसि ध्येय १८५ १६५ सन्न वाह सदाप्यस्मि १५४ १४५ हत्पकजे चतुष्पत्रे १०२ १०१ सप्ताक्षर महामन्त्र १०४ १०३ / हृदयेऽष्टदल पद्म १०५ १०५