SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ २६ सङ्घपतिचरितापरनामके • [वतीयः वारुणी पुण्डरीका च, हासा हीः श्रीरलम्बुसा । ख्याताः सर्वप्रभा मित्रकेशी चेत्यभिधानतः ।। ७६ ॥ अष्टाष्ट दिकुमार्यस्ताः, पौरस्त्यरुचकादितः। विज्ञप्य पूर्ववद् देवी, दिक्षु पूर्वादिषु स्थिताः ।।, ७७.।। निपीतस्फीतपीयूषपूरोद्गारवरैः स्वरैः । तेनुर्जिनगुणग्रामगानमानन्दमन्दिरम् ...॥ ५८ ॥ दशभिः कुलकम् ॥ विदिशारुचकादेत्य, चतस्रो दिकुमारिकाः । नत्वा देवं च देवीं च, गायन्त्यो दीप्तदीपकाः ॥ ७९ ॥ सतेरा चित्रकनका, चित्रा सौत्रामणी तथा । विज्ञप्य पूर्ववत् तस्थुरैशान्यादिविदिक्षु ताः ॥ ८० ॥ ॥ युग्मम् ॥ चतस्रो दिक्कुमार्योऽथ, रुचकद्वीपतोऽभ्ययुः। सुरूपा-रूपिकावत्यौ, रूपा-रूपांसिके तथा ॥ ८१ ॥ चतुरङ्गुलतो बालनालं छित्त्वा न्यधुर्दरे । तत्र रत्नादिना पूर्णे, दूर्वया पीठिका व्यधुः ॥८२ ॥ सिंहासन-चतुःशालजुषस्त्रीन् कदलीगृहान् । चक्रुश्च मूलपासादात् , प्राचीनोत्तर-दक्षिणान् ॥ ८३ ॥ अभ्यङ्गमुभयोश्चक्रुश्चतुःशालेऽथ दक्षिणे । लक्षपाकेन तैलेन, दिव्यमुद्वर्तनं च ताः । ॥८४ ॥ संस्त्रप्य प्राक् चतुःशाले, लित्वा गोशीर्षचन्दनैः । ताश्च व्यभूषयन् दिव्यचेला-ऽलङ्करणैरुभौ ॥ ८५ ॥ ताश्चोत्तरचतुःशालपीठमानीतयोस्तयोः । हुत्वा हिमाद्रिगोशीर्ष, रक्षापोट्टलिकां न्यधुः ॥ ८६ ।। पर्वतायुर्भवेत्युक्त्वा, कर्णाभ्यणे जिनस्य ताः । स्फारमास्फालयामासुराशु पाषाणगोलकौ ॥ ८७ ॥ अथो जिनं जिनाम्बां च, नीत्वा सूतिनिकेतने । मुदा तल्पे समारोप्य, गायन्त्यस्तस्थुरन्तिके ।। ८८ ॥ नेदुर्दिवि तदा घण्टाश्चकम्पे वासवासनैः । अहो ! किमिदमित्येवमासदद् द्युसदां भयम् ॥ ८९ ।। क्रुद्धो बद्धोद्यमः पूर्व, शक्रो विक्रमकेशरी । सावधानोऽवधिज्ञानाज्ज्ञात्वा जन्म जगद्गुरोः ॥९० ॥ 'कोपाटोप समुत्सृज्य, मुक्तसिंहासनस्ततः । प्राग्मिथ्यादुःकृतं दत्त्वा, नत्वा च त्रिजगद्गुरुम् ॥९१ ॥ समं समस्तैर्गीर्वाणैर्विधित्सुर्जिनमज्जनम् । आदिदेश सुराधीशः, सेनान्यं नैगमेषिणम् ॥९२ ॥ ॥विशेषकम् ॥ तद्वादितसुघोषाख्यघण्टया सह सर्वतः । नादाद् विमानघण्टानामधावन्त सुधाभुजः ॥९३ ॥ पञ्चयोजनशत्युच्चं, लक्षयोजनविस्तृतम् । पालकः पालकं यानं, चक्रे शक्रनिदेशतः ॥९४ ॥ महिषीभिः सहामात्यैः, साकं नाकेश्वरस्ततः । भेजे विमानं व्योमेव, विधुस्तारा-ग्रहाँन्वितः ॥ ९५ ।। अथ नन्दीश्वरद्वीपे, गत्वा रतिकरे गिरौ । विमानं तन्त्र सङ्क्षिप्य, प्राप्तो जिनजनेर्गृहम् ॥९६ ।।. प्रदक्षिणिततीर्थेशसौधः सौधर्मनायकः । तद्विमानमुदक्पाच्यां, संस्थाप्य प्रभुमभ्यगात् ॥९७ ॥ दृष्टमात्रं जिनं मात्रा, समं नत्वा सुरेश्वरः । त्रैधं प्रदक्षिणीकृत्य, कृत्यवित् प्रणनाम च । ॥९८॥ मुदाऽथ घुसदांनाथः, प्राह सोत्साहमानसः । मरुदेव्याः पुरो जन्ममहिम्ने स्वं समागतम् ॥ ९९ ॥ दत्त्वाऽवस्वापिनी देव्याः, प्रतिच्छन्दं जगत्पतेः । स्थापयित्वा तदन्ते च, पञ्चमूर्तिर्बभूव सः ।। १०० ॥ एक पुरः सुरस्वामी, भुवनस्वामिनं न्यधात् । गोशीर्षचन्दनामोदशस्ते हस्ताम्बुजद्वये ॥१०१ ॥ छत्रमत्र दधारैकश्चामरे परितोऽप्युभौ । एको वेत्रीय निर्दम्भो, दम्भोलि पुरतो. हरिः , ॥ १०२ ।। रक्को रत्नमिवासाद्य, माद्यन्नुभुवि ः स्वयम् । निधाय हृदये यत्नादगमन्मेरुमूर्द्धनि ॥१०३ ॥ ____"२ रचरैः वता० ॥ २ कृतं कृत्वा, न खता० पाता० ॥ ३ हावृतः खंता० पाता० ॥ ४ भुः प्रभुम् खंता० पाता० ॥
SR No.010638
Book TitleDharmabhyudaya Mahakavya
Original Sutra AuthorN/A
AuthorChaturvijay, Punyavijay
PublisherBharatiya Vidya Bhavan
Publication Year1949
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy