________________
सर्गः]
।
२५
धर्माभ्युदयमहाकाव्यम् । अवतारे प्रभोस्तत्र, पवित्रे भुवनत्रयम् । ध्वस्तध्वान्तं सुखिस्वान्तं, शान्तदुःखमभूत् क्षणम् ॥ ५२ ॥ वृषभ-सिंह-श्री-दाम-चन्द्रा-ऽऽदित्यान् ध्वजं घटम् । सरो-वार्द्धि-विमानानि, रलौघ-ज्वलितानलौ ॥५३॥ एतान् लोकोत्तरस्फूर्तिप्रभावाद्भुतसूचकान् । तदा चतुर्दश स्वप्नान् , मरुदेवी व्यलोकयत् ॥ ५४ ॥
॥ युग्मम् ॥ अथ प्रातः प्रबुद्धाऽसौ, नाभेः स्वमानचीकथत् । सोऽप्युवाचेति पुत्रस्ते, भावी कुलकरोत्तमः ॥ ५५ ॥ अथाऽऽसनप्रकम्पेन, विज्ञायावतरं प्रभोः । समं समन्तात् तत्रैत्य, स्वप्नार्थं वञिणो जगुः ॥ ५६ ।। मरुदेवीं नमस्कृत्य, ततः सर्वे सुरेश्वराः । जग्मुर्निजं निजं स्थानममन्दानन्दमेदुराः ॥५७ ॥ निधानं रत्नगर्भव, विप्राणा गर्भमद्भुतम् । दिनेषु परिपूर्णेषु, श्यामचैत्राष्टमीदिने ॥५८ ।। उत्तराषाढया युक्ते, विधावुच्चैः शुभग्रहैः । देवी युगलधर्माण, सुतरत्नमसूत सा ॥ ५९ ॥ युग्मम् ॥ सुखैस्तदोदितं वातैर्मुदितं नारकैरपि । जगत्रयेऽपि तेजोऽभूदनदद् दिवि दुन्दुभिः ॥६० ॥ पीठकम्पा-ऽवधिज्ञानाज्ज्ञात्वाऽऽदिजिनजन्म तत् । अष्टाधोलोकवासिन्यः, समीयुर्दिकुमारिकाः।। ६१ ॥
भोगङ्करा भोगवती, तोयधाराऽप्यनिन्दिता ।
सुभोगा पुष्पमाला च, विचित्रा भोगमालिनी आमिर्नत्वा च नुत्वा च, मैतव्यं नेत्युदीर्य च । हेतुरागमने स्वामिमातुस्तथ्यमकथ्यत ॥ ६३ ।।
युग्मम् ॥ उत्तरस्यां दिशि स्तम्भसहस्र प्रामुखं च ताः । वातपूतद्विगव्यूति, व्यधुः सूतिगृहं बृहत् ॥ ६४ ॥ उत्साम्भोजभृङ्गालिध्वानस्थानप्रदानतः । प्रीता गीतानि गायन्त्यो, नत्वा प्रभुममि स्थिताः ॥ ६५ ॥ एत्य कम्पासना ज्ञात्वा, मेरुस्थाः स्वर्गलोकगाः । प्रणेमुर्दिक्कुमार्योऽष्टौ, जिनं तज्जननीमपि ॥ ६६ ॥
मेघङ्करा वत्समित्रा, सुवत्सा मेघमालिनी । सुमेघा मेघमाला च, वारिषेणा वाहिका
॥६७ ॥ क्लृप्ताम्बुदा मुदा हृत्वा, रेणुं सुरभिवारिणा । आयोजनं ततः पुष्पैर्वृष्टिं पञ्चविधैर्व्यधुः ॥६८॥
॥ युग्मम् ॥ अभ्येत्य दिक्कुमार्योऽष्ट, पौरस्त्यरुचकाद्रिगाः । नेमुर्जिनं तदम्बां च, करस्फुरितदर्पणाः ॥ ६९ ।।
नन्दा नन्दोत्तराऽऽनन्दा, वैजयन्त्यपराजिता ।
जयन्ती विजया चैव, किञ्चान्या नन्दिवर्द्धना आयाता दिक्कुमार्योष्टावपाच्यरुचकाद्रिगाः । नत्वा मात्रा समं नाथ, सभृङ्गाराः सगीतयः ॥ ७१ ।। लक्ष्मीवती चित्रगुप्ता, समाहारा वसुन्धरा । सुनबद्धा शेषवती, सुप्रदत्ता यशोधरा ॥ ७२ ॥ अथ प्रतीचीरुचकादुपेत्याष्टौ कुमारिकाः । नत्वाऽर्हन्तं च देवीं च, तस्थुळजनपाणयः ॥ ७३ ॥ भद्रा नवमिका सीता, एकनासा पृथिव्यथ । इलादेवी-सुरादेवी-पद्मवत्य इति श्रुताः ॥ ७४ ॥ उदीचीरुचकादष्टावागता दिक्कुमारिकाः। प्रणम्य देवं देवीं च, चामराणि करे दधुः ॥ ७५ ।।
१ रुदेवा व्यं वता० ॥ २ रुदेवांन वता० ॥ ३ °ढनक्षत्रे, विधा खंता० ।। ४ नात् शा" खता० पाता० ॥ ५ लाहका खंता० ॥ ६ ऽष्टी, पौ' खंता ॥ ७ प्रवुद्धा खता० पाता० ॥