________________
सङ्घपतिचरितापरनामकं
[द्वितीयः सर्गः केवलं, वज्रसेनस्य, तस्य तीर्थकृतस्तदा । चक्रं तु सममेवाभूद् वज्रनाभस्य भूभुजः । ॥ १३८ ॥ वजनाभो विजित्याथ, विजयं पुष्कलावतीम् । प्राप्तचक्रिपदः कामं, धैर्यकोणि निर्ममे ॥ ४३९ ।। अन्यदा जातवैराग्यस्तातपादान्तमागतः । राज्यं न्यस्य सुते दीक्षां, सबन्धुर्जगृहे नृपः ॥ ४४० ॥ । भवोपमाहिकर्माणि, क्षयं नीत्वाऽथ निर्वृतिम् ।। वज्रसेनप्रभौ प्राप्ते, धरायां विजहार सः ॥ ४४१॥ द्वादशाङ्गधरस्यास्य, सिद्धयः सकला अपि । वज्रनाभमुनीन्द्रस्य, पादपीठान्तिकेऽलुठन् ॥ १४२ ॥ अन्येऽपि बन्धवस्तस्य, समं सुयशसाऽभवन् । एकादशाङ्गपारीणा, महिन्नां च महास्पदम् ॥ ४४३ ॥ विंशत्याऽऽराधितैः स्थानरहद्भक्तिपुरःसरैः । वज्रनाभमुनीन्द्रोऽथ, तीर्थकृत्कर्म निर्ममे ॥४४४ ॥ वैयावृत्येन साधूनां, बाहुश्चक्रिपदप्रदम् । सुबाहुस्तु बलाधायि, कर्म निर्मितवान् मुनिः ॥ ११५ ॥ प्रशंसां च तयोश्चक्रे, वज्रनाभमुनीश्वरः । तेन पीठ-महापीठौ, प्रकामं दुर्मनायितौ ॥१४६ ॥ तदीर्ध्याजनितं कर्म, ताभ्यामालोचनां विना । स्त्रीभावफलदं चक्रे, मायामिथ्यात्वयोगतः ॥ ४४७॥ क्रमात् षडपि ते पूर्वलक्षान् दीक्षां चतुर्दश। पालयित्वाऽथ सर्वार्थसिद्धिश्रियमशिश्रियन् ।। ४४८ ॥ 1. इत्यनुत्तरविमाननिवासश्रीविलासविकसन्मनसस्ते । .. . निर्वृतिप्रतिभुवं भवभाजां, भेजिरे निरुपमा सुखलक्ष्मीम् ॥ ॥ ४४९ ॥
॥ इति श्रीविजयसेनसूरिशिष्यश्रीमदुदयप्रभसूरिविरचिते श्रीधर्माभ्युदय' ... 'नानि श्रीसङ्घपतिचरिते लक्षयके महाकाव्ये श्रीऋषभस्वामि- -
__ पूर्वभववर्णनो नाम द्वितीयः सर्गः समाप्तः ॥ __ यस्तीर्थयात्राभवपुण्ययोगान्मात्राधिकोऽभूद् भगवत्प्रसादः। श्रीवस्तुपालस्तममुं पृथिव्यां, प्रासादमूर्त्या प्रकटीचकार ॥ १ ॥
॥ ०.४५६ उभयं ५७७ ॥
, १ धर्मक' पाता० ॥ २ भदेवस्वा' वता० ॥ ' '३ एतत्पद्यानन्तरं 'पाता० पुस्तकेऽयं श्लोकोऽधिक उपलभ्यते-या श्रीः स्वयं जिनपतेः पदपद्मसमा, भालस्थले सपदि सङ्गमिते समेता। श्रीवस्तुपाल! तब भालनिभालनेन, सा सेवकेषु सुख
॥ वता. खंता. पुस्तकयोः पुनरय श्लोक तृतीयसर्गप्रान्ते वर्तते ॥ ४ ग्रंथानम्--४५३ ।। उभयं ५६८ ॥ इति पाता० ॥