________________
द्वितीयः सर्गः।
परोपकारः पुण्यर्द्धिवार्द्धिसंवर्द्धने विधुः । लोकोत्तरस्फुरत्कीर्तिवल्लिपल्लवनेऽम्बुदः ॥१॥ भवन्ति हि महात्मानः, परोपकृतिकर्मठाः । अप्रधानीकृतस्वार्थः, सार्थवाहो यथा धनः ॥२॥ - तद्यथाअस्ति प्रत्यग्विदेहेषु, जन्मभूमिरिव श्रियः । क्षितिप्रतिष्ठितं नाम, पुरं मामुकुटोपमम् ॥३॥ सुंरालयचयोत्तुङ्गशृङ्गरगद्धवजवजैः । दत्तपत्रमिवाभाति, यदमर्त्यपुरं प्रति आसीदासीमभूमीशदासीकरणकौतुकी । प्रसन्नचन्द्रः क्ष्माचन्द्रस्तत्र क्षत्रशिरोमणिः ॥५॥ कालः करालो यस्यासीन्निस्त्रिंशः संहरन्नरीन् । एतस्माद् दुःसहो जज्ञे, प्रतापतपनः पुनः ॥६॥ पुरे तत्राभवलक्ष्मीनिवासभवनं धनः । सार्थवाहो यशोभिश्च, वणिग्भिश्च विगाढदिक् ॥७॥ चलाचलापि नो लक्ष्मीर्यत्कराम्भोजमत्यजत् । वाताहता पताकेव, देवायतनकेतनम् ॥८॥ दृष्टे नृणामपूर्वार्थसुन्दरे यस्य मन्दिरे । बभूव शङ्के शङ्केति, किमिदं जगदन्तरम् ? ॥९॥ क्षीराब्धेरिव ये तस्य, दधिरे दानपात्रताम् । वारिदा इव ते जग्मुर्जगतोऽप्युपजीव्यताम् ॥१०॥ ___ स वसन्तपुरं गन्तुं, व्यवहारार्थमन्यदा । यात्रार्थिनः समाह्वातुं, वादयामास डिण्डिमम् ॥ ११ ॥ यस्य यत् पूर्यते नैव, स तद् याचतु हे जनाः! । इत्युद्धोषणया पूर्णव्योमा सोमाकृतिधनः ॥ १२ ॥ अक्षतान् शिरसा बिझन् , मङ्गलध्वनिपूर्वकम् । तस्थौ 'निवेशितावासः, पुरीपरिसरावनौ ॥ १३ ॥
॥ युग्मम् ॥ अत्रान्तरे समायातं, धर्मघोषमुनीश्वरम् । सत्कृत्य कृत्यविनम्रः, किं कार्यमिति सोऽवदत् ॥ १४ ॥ धों वाचमथोवाच, वाचंयमशिरोमणिः । त्वया समं समेष्यामो, वसन्तपुरपत्तनम् ॥१५॥ सार्थवाहस्तथेत्युक्त्वा, प्राह सूपकृतः प्रति । अन्नाद्यमीषां सम्पाद्यं, युष्माभिनित्यमित्यहो ! ॥ १६ ॥ अत्रान्तरे च केनापि, स्थालं सार्थपतेः पुरः । रसालफलसम्भारसम्भृतं प्राभृतीकृतम् ॥ १७ ॥ अथ सोत्कर्षहर्षाश्रुर्धन्यंमन्यमना धनः । धर्मघोषमुनि प्राह, सोत्साहकरकोरकः ॥१८॥ भगवन्ननुगृहीत, गृहीत फलसञ्चयम् । धन्योऽस्मि कृतकृत्योऽस्मि, भवत्पादाब्जसेवया ॥१९॥ मृतिमानिव धर्मोऽथ, धर्मघोषमुनिर्धनम् । भाषते स्म महाभाग !, कल्पनीयमिदं न नः ॥ २० ॥ सिद्धमन्नं जलं प्रासु, फलं निर्बीजतां गतम् । भवेन्मुनीनां कल्प्यं यन्न कृतं न च कारितम् ॥ २१ ॥ वचनं स मुनीशस्य, निशम्य शमितस्पृहम् । अवोचद् विस्मयस्मेरनेत्रलीलोत्पलो धनः ॥ २२ ॥ अहो ! कष्टमहो । धैर्यमहो ! दुष्करकारिता । एते विदधते यत् तन्नान्ये श्रोतुमपीशते ॥ २३ ॥ अथ प्रतस्थे सार्थेन, समं स रथमास्थितः । उद्दण्डभाण्डसम्मारवाहिभिर्वाहनोर्मिभिः ॥ २४ ॥ समं श्रीधर्मघोषोऽपि, मुनिभिः परिवारितः । ब्रजन्नतितरां रेजे, विक्कैरिव महागजः ॥२५॥
१ हतपता खता० ॥ २ निवसिता खता० ॥ ३ मानथ घ वता० ॥ .