________________
सर्गः] .
धर्माभ्युदयमहाकाव्यम् जलोपकरण-च्छत्र-दीपिकाधारिभिर्वृतः । सूपकृद्धान्य-भैषज्य-भिषक्प्रभृतिसम्भृतः ॥७॥ चन्दना-गरु-कर्पूर-काश्मीर-चसनादिभिः । वस्तुभिर्मुदितश्चैत्य-तीर्थ-सङ्घार्चनोचितैः ॥७॥ मुहर्ते पूर्वनिर्णीते, स्नपयित्वा जगहुरुम् । रचयित्वाऽद्भुतां पूजां, निषण्णस्तत्पुरस्ततः ॥७२ सहाधिपत्यदीक्षायां, दत्तायां गुरुभिर्मुदा । दिक्पालेभ्यस्ततो दत्त्वा, स्फूर्जन्मन्त्रवलं वलिम् ॥७३॥ पूजिते पुष्प-चासाद्यैर्मन्त्रमुद्राश्चिते रथे। स्वयमारोपयेद् देवं, महेनातिमहीयसा ॥४॥
॥षभिः कुलकम् ॥ पुरस्कृतगुरुः कृत्वा, ससङ्घश्चैत्यवन्दनम् । कायोत्सर्गः कपर्यम्बाप्रभृतीन सन्निधापयेत् ॥५॥ क्षुद्रोपद्रवविद्राविमन्त्रध्यानामलात्मभिः । क्लक्षान्तःकवचास्त्रैश्च, गुरुभिः कृतसन्निधिः ॥७॥ स्फूर्जजयजयध्वान-धवलध्वनिधन्धुरैः । अवार्यैस्तूर्यनिर्घोषैर्नादिताम्बरगह्वरः ॥७॥ उहामदान-सम्मानपूरितार्थिमनोरथःगरम्ये परिसरे पुर्याः, कुर्यात् प्रस्थानमङ्गलम् ॥७८॥ विशेषकम् ततः साधर्मिकान् सर्वान् , नानास्थानागतानसौ । सत्कृत्य सहितस्तैश्च, कुर्वन्नुवौं प्रमोदिनीम् ॥ घनैर्धनार्थिनः कामं, वाहनैहिनार्थिनः । सहायैरसहायाँश्च, प्रीणयन् सहयात्रिकान् ॥८॥ बन्दि-गाथकमुख्यांश्च, नामनाहान् महात्मनाम् । अशनैर्वसनैरथैर्यथाशक्ति कृतार्थयन् ॥८॥ चैत्यानि पूजयन् मार्गे, भग्नानि च समुद्धरन् । तत्कर्मकृत्सु वात्सल्यं, कुर्वस्तत्कार्यचिन्तनम् ॥८॥
सत्कुर्वन् धार्मिकान् निःस्वान् , दानाद् दीनान् प्रमोदयन् । भीतानामभयं यच्छन्, मोचयन् वन्धनस्थितान्
॥३॥ पकमग्नं च भग्नं च, सङ्कटे शकटादिकम् । नियुक्तैरुद्धरंस्तत्तत्कर्मशिल्पकरैर्नरैः ॥४॥ क्षुधितं वृषितं व्याधिवाधितं श्रमनिस्सहम्। तन्वानः सुस्थमन्ना-ऽम्बु-भिषगू-भैषज्य-वाहनैः ॥८५॥ क्षुन्दानश्चाखिलान् क्षुद्रोपद्वान् धार्मिके जने । विधानश्च जैनेन्द्रशासनस्य प्रभावनाम् ॥ ८६ ॥ ब्रह्मचर्य-तपस्तेजोजनितान्तस्तमःशमः । दधद्देव-गुरूपास्तिभावनापावनं मनः ॥ ८७ ।। क्रमेण प्राप्य तीर्थानि, साधर्मिकसमाधिना। भृत्वा तीर्थाम्भसा कुम्भान् , पुष्प-वासाधिवासिताम् ।। सर्ल गान्धर्ववर्ग च, चर्चयित्वा यथोचितम् । पुष्प-कुङ्कुम-कर्पूर-चन्दनप्रमुखैस्ततः ॥ ८९ ॥ अत्यद्भुताभिर्देवेन्द्रविमानादिविभूतिभिः । प्रक्लुप्ततीर्थकृज्जन्ममजनोत्सववैभवः ॥९० ॥ जगत्रयपतेः स्नात्रं, कुर्वीत प्रीतमानसः । जगतीजिनविम्वानां, वैयावृत्यकृतामपि ॥ ९१ ॥
॥ त्रयोदशभिः कुलकम् ॥ दुग्धाधैरमृतैः किञ्च, कर्पूराद्यैश्च पञ्चभिः । ततः पञ्चामृतस्नात्रं, पात्रं कल्याणसम्पदः ।। ९२ ॥ चन्दनस्यन्द-कस्तूरी-कर्पूराद्यैर्विलेपनैः । वर्णाभरण-पुष्पस्नग्-वसनादिभिरर्चनम् ॥ ९३ ॥ धनसारा-गुरुप्रायसुगन्धद्रव्यधूपनम् । प्रेक्षा दक्षजनप्रेक्ष्यामद्भुतं च महाध्वजम् ॥ ९४ ॥ चलचामर-भृङ्गारनीरधारामनोहरम् । कर्पूरारात्रिकं पुष्पवृष्टिसम्वन्धवन्धुरम् ॥ ९५ ॥ देवानां वन्दनं चाथ, कृत्वा कुर्याद् यथोचितम् । देवसेवकसत्कारमनिवारं च भोजनम् ॥
॥ ९६ ॥ पञ्चभिः कुलकम् ॥ मुखोद्घाटविधाने च, मालोट्टनपर्वणि । किञ्चाक्षयनिधिक्षेपे, भूमिभाण्डादिनिष्कये ॥९७ ॥ कोशं संवर्ध्य देवस्य, दीनादीननुकम्प्य च। आपृच्छेतार्चनापूर्व, प्रभुं गद्गदया गिरा ॥९८॥ युग्मम् ॥ १ द्रावर्मः खेता० ॥ २ शकट स्थितम् खंता० ॥ ३'गन्धिद्र खता. पाता० ॥ ४'द्धाटन खंता० ॥