________________
४
सङ्घपतिचरिता परनामकं
[ प्रथमः
॥४४॥
जायते क्षुद्रसत्वानामयशःपङ्कपातिनाम् । ऐहिकामुष्मिकानर्थ सम्बन्धैकनिबन्धनम् ॥४३॥ विशेषकम् ॥ ये पुनः पुण्यकर्माणो, महेच्छाः स्वच्छबुद्धयः । परोपकारव्यापारसफलीकृतजीविताः गुरूपदेशपीयूषपूरपावितमानसाः । वैभवे च भवे चास्मिन् भङ्गुरीभावभाविनः ॥४५॥ शुचौ यशसि धर्मे च, स्थैर्यबुद्धिविधायिनः । विनिर्जितारिषड्वर्गः, स्वयमायतिदर्शिनः ॥४६॥ भवत्यद्भुतसत्त्वानां तेषां लोकोत्तरात्मनाम् । नृपव्यापार एवायमिहामुत्र च सिद्धये ॥४७॥ कलापकम् ॥
प्रभावना
येन लोकोत्तरः कोऽपि, धर्मस्तीर्थेशदेशितः । स्वर्गापवर्गसाम्राज्यश्रीस्वयंवरमण्डपः ॥ ४८ ॥ सुदुष्करतरः कामं, महासत्त्वेतरैर्नरैः । किमन्यत् ? तीर्थकुल्लक्ष्मीकारणानां शिरोमणिः ॥ ४९ ॥ प्रभावनाभिधः सोऽपि नृपव्यापारतेजसा । दुरितध्वान्तविध्वंसाद्, भास्वरां श्रयति श्रियम् ॥ ५० ॥ विशेषकम् ॥ क्रमन्ते यत्र नान्यानि प्रायश्चित्तानि कल्मषे । तत्राप्यनन्यसामान्यमयमेवाघमर्षणम् ॥ ५१ ॥ भावना शिवदा स्वस्थ, स्वा ऽन्ययोस्तु प्रभावना । प्रकारात् तदितः श्रेष्ठा, भावनातः प्रभावना ॥ ५२ ॥ ख्याताश्च यद्यपि स्पष्टमष्टावेव प्रभावकाः । तथाऽप्युपनिषत्प्रोक्ताः परेऽप्यद्भुतवैभवाः ॥ ५३ ॥ तथाह्यतिशयस्फूर्तिगणभूपतिसम्मताः । प्रभावयन्ति तीर्थेशतीर्थमव्यर्थशक्तयः
॥ ५४ ॥
॥ ५५ ॥
अङ्गं प्रशस्यमस्याच निर्णीतं परमर्षिभिः । श्रद्धाविशुद्धं विधिवज्जैनयात्राप्रवर्तनम् एतां च त्रिविधामाहुरेकामष्टाह्निकाभिधाम् । द्वितीयां रथयात्रां च, तीर्थयात्रामथापराम् ॥ ५६ ॥ वितन्वन्ति सतामेतास्तिस्रोऽपि श्रायसीं श्रियम् । तथापि तीर्थयात्रेयममेयसुकृतास्पदम् ॥ ५७ ॥ दान- शील- तपो-भाव-प्रभावनसमुद्भवः । पुण्यराशिरशेषोऽपि यदत्र प्रथते पृथुः 1146 11
सङ्घ तीर्थयात्रायाविधिः
॥ ५९ ॥
तीर्थयात्रां चिकीर्षोश्च यत् कर्तव्यं महात्मनः । यथागमं विधिस्तस्य क्रमादयमुदीर्यते विवेकी पुरुषस्तत्र, जाति- कर्माद्यदूषितः । नृपावष्टम्भसंरम्भी, नीतिस्फीतधनागमः ॥ ६० ॥ वदान्यो जनतामान्यः पूज्यपूजापरायणः । जन्म-जीवित-वित्तानां, जिघृक्षुः फलमद्भुतम् ॥ ६१ ॥ तिथौ पुण्यातिथौ गत्वा, गुरुक्रमयुगान्तिके । श्रद्धाशुद्धाशयः पुण्यप्रज्ञो विज्ञपयेदिदम् ॥ ६२ ॥ मजन्म-कुलैश्वर्यसामग्रीं प्राप्य दुर्लभाम् । कृतार्थीकर्तुमिच्छामि भगवँस्तीर्थयात्रया ॥ ६३ ॥ धन्यस्त्वं तीर्थकृत्पूज्यो, यस्य सङ्घः पतिस्तव । सेनाधिपत्यवत् सङ्घाधिपत्यं वितरिष्यति ॥ ६४ ॥ सङ्घाधिपत्यमत्यन्तदुर्लभं भविनां भवे । तीर्थाधिपत्यवद् भद्र !, जगद्भङ्गरोदयम् ॥ ६५ ॥ अर्जितोदात्तपुण्यस्य, भाविकल्याणसम्पदः । कस्यापि तीर्थयात्रार्थमियमुत्सहते मतिः ॥ ६६ ॥ एवं संवर्धितोत्साहो, गुरुणा प्रीतचेतसा । यात्रायै कृतसत्कारः, कारयेद् दिननिर्णयम् ॥ ६७ ॥ ॥ कलापकम् ॥
}
साधर्मिकाणां सर्वत्र, बहुमानपुरःसरम् । यात्रार्थं कृतहृल्लेखान्, लेखान् सम्प्रेषयेत् ततः ॥ ६८ ॥ कृतो वाहना-ऽऽवास-कोश- पादातसङ्ग्रहः । युग-योक्त्रादिगन्त्र्यङ्ग-शिल्पिवर्गपरिग्रहः ॥ ६९ ॥
१' 'पुण्यपा' खंता० ॥ २ ' व्यक्तश" खंता० ॥
: