SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ .१८२ सङ्घपतिचरितापरनामकं - [चतुर्दशः कृष्णाङ्ग्रेर्वाणमुद्धृत्य, प्रयातोऽथ जरासुतः। रामान्वेषभयात् किश्चिद्, विपरीतैः पदैश्चलन् ॥ २८६ ॥ उत्तराभिमुखीभूय, कृष्णोऽपि प्राञ्जलिस्तदा । पञ्चभ्यः परमेष्ठिभ्यो, नमश्चक्रे यथाविधि ॥२८७ ॥ प्रशशंस कुटुम्ब स्वं, पुरा प्रवजितं तदा । हृदा निनिन्द चात्मानमीदृशव्यसनातुरम् ,' ॥२८८ ॥ प्रहारपीडयाऽथाऽयं, निर्विवेकीभवन्मनाः । ध्यातद्वैपायनद्वेषस्तृतीयां पृथिवीं ययौ ॥२८९ ॥ कृत्वाऽम्भः पद्मपत्रेऽथ, बला कृष्णाग्रमागतः । असौ सुखेन विश्रान्तः, सुप्तोऽस्तीति क्षणं स्थितः ॥२९॥ वीक्ष्य रक्तं चिराचीरं, मृतं मत्वाऽथ बान्धवम् । सोऽपतन्मूच्छितो लब्धसज्ञः सद्यो रुरोद च ॥ २९१ ॥ विष्णोर्मुखाग्रमागत्य, जगाद च शुचाऽर्दितः। प्रातर्न किं वदस्यच ?, कोऽपराधः कृतो मया ॥२९२॥ लग्नः कालो ममायेति, क्रुद्धश्चेत् तत् त्यज क्रुधम् । पयोमध्याङ्गुलीरेखोपमः कोपो महात्मनाम् ॥२९३॥ रोमस्तमित्यजल्पन्तं, बैन्धुं वात्सल्यमोहितः। स्कन्धेऽधिरोप्य बभ्राम, पूजयामास. चान्वहम् ॥.२९४ ॥ षण्मासान्ते कदाऽप्येष, कश्चित् पप्रच्छ पूरुषम् । मेलयन्तं रथं शैलोवीर्णं भग्नं पुनः समे ॥ २९५ ॥ उत्तीर्य विषमाद् भमः, समे योऽयं रथः पथि । कथं सहस्रखण्डोऽयं, मूढ ! मेलकमेष्यति ? ॥ २९६ ॥ सोऽप्याह जित्वा युद्धानि, सुखसुप्तोऽप्ययं मृतः । चेत् ते जीविष्यति भ्राता, मिलिण्यति रथोऽपि तत् ॥२९७ ॥ रामोऽन्यतः कमप्याह, वपन्तं प्राणि पद्मिनीः । लगिष्यन्ति महामूढ !, कथमत्राप्यमूरिति ॥२९८॥ सोऽप्युवाच यदि भ्राता, जीविष्यति मृतस्तव । तदेताः कमलिन्योऽपि, गमिष्यन्त्यत्र वैभवम् ॥२९९॥ अन्यतोऽपि हली प्राह, नरं प्लुष्टद्रुसेचिनम् । रोक्ष्यत्येष कथं नाम, दग्धकीलोपमो द्रुमः ॥ ३०॥ सहासमाह सोऽप्येनमहो! महदिहाद्भुतम् । शबं स्कन्धे वहन् प्लुष्टद्रुसेके यद्वदस्यदः ॥३०१॥ गोशबास्ये तृणं कश्चित् , क्षिपन् रामेण भाषितः ।रचयन्ति मृताः कापि, गावः कवलनक्रियाम् ! ॥३०२॥ स जगाद यदा स्कन्धे, जीविष्यति शबस्तव । करिष्यति तदा सद्यो, गौरियं कवलग्रहम् ॥ ३०३ ॥ किं मृतो मेऽनुजः सीरी, ध्यायन्निति तदुक्तिभिः। दिव्यरूपं पुरोऽपश्यत् ,तं सिद्धार्थ स्वबान्धवम् ॥३०॥ साजगाद व्रताकाङ्क्षी, त्वयाऽहं प्रार्थितोऽभवम् । तेनाऽऽयातोऽस्मि मूढं त्वामद्य बोधयितुं बलात् ।।३०५॥ रथादि मत्कृतं सर्व, मोहं मुञ्च मृतो हरिः । इदं वदन् जरास्नुकथामपि जगाद सः ॥३०६॥ . अथाऽऽह सीरभृबन्धो!, साधु साध्वस्मि बोधितः। किं करोम्यधुनाऽहंतु, स्वबान्धववियोजितः ॥३०॥ अथामाषिष्ट सिद्धार्थों, जिनदीक्षां विनाऽधुना । बन्धो! न युज्यते किञ्चित् , तव कर्तुं विवेकिनः ॥३०८॥ , मत्वेति तद्वचस्तेन, देवेन. सह सीरभृत् । चकार हरिसंस्कारं, सिन्धुसम्भेदसीमनि ॥ ३०९ ॥ चारणरेरथो नेमिनियुक्तात् प्रावजद् बलः । तुङ्गिकाशिखरस्थायी, सिद्धार्थोऽभूच्च रक्षकः ॥३१० ॥ अन्यदा तं पुरे कापि, पश्यन्ती काऽपि कूपगा। कुम्भस्थाने स्वपुत्रस्य, प्रीवायां रज्जुमक्षिपत् ॥३११॥ .' आलोक्येदं बलो निन्दन् , निजरूपातिशायिताम् । तदादि नगर-आमगत्यभिग्रहमग्रहीत् ॥ ३१२ ॥ सदा.मासोपवासी स, वन एव स्थितः कृती। तृण-काष्ठादिहारिभ्यो, भिक्षया पारणं व्यधात् ॥ ३१३ ॥ अस्मद्राज्येच्छया धीरः, कोऽप्ययं तप्यते तपः । ध्यात्वेति भूरयो भूपास्तं हन्तुं तद् वनं ययुः ॥ ३१४॥ सिद्धार्थः सन्निधानेऽथ,तस्य सिंहान् विचक्रिवान् । भीतास्ततो बलं नत्वा; ययुर्निजपुरं नृपाः ॥ ३१५ ॥ १°लीलेखों खता० सं० ॥२ ततस्त खंता० ॥ ३ बन्धुवा खंता० ॥ ४ मस्मिन्नमू खंता० सं०॥ . ५°ण पारितः । खंता० ॥ ६॥ मुग्धं त्वा सं० ॥ ७°सङ्गमसीम खंता० सं० ॥
SR No.010638
Book TitleDharmabhyudaya Mahakavya
Original Sutra AuthorN/A
AuthorChaturvijay, Punyavijay
PublisherBharatiya Vidya Bhavan
Publication Year1949
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy