SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ सर्गः] . धर्माभ्युदयमहाकाव्यम् । १८३ अथ सिंहादयोऽप्यस्मिन् , बलदेशनया वने । निवृत्तपिशिताहाराः, श्रावकत्वं प्रपेदिरे॥ ३१६ ।। प्राक्सम्बन्धी मुनेरस्य, कोऽपि जातिस्मरो मृगः । वनेऽशंसज्जनं सान्नमागतं मौलिसंज्ञया ॥ ३१७ ॥ रथकारोऽन्यदा कोऽपि, दारुभ्यस्तद् वनं गतः । तत्रानयन्मृगो राम, भिक्षाहेतोः पुरःसरः ॥ ३१८ ॥ तदा भोक्तुं निविष्टोऽसौ, रथकृद् वीक्ष्य सीरिणम् । धन्योऽहं यदिहायातः, साधुरित्युत्थितो मुदा ॥३१९॥ सर्वाङ्गस्पृष्टभूनत्वा, स मुनि प्रत्यलाभयत् । भाग्यभागी भवत्वेष, भिक्षामित्यग्रहीन्मुनिः ॥३२० ॥ समृगोऽपि तदाऽध्यायद्, धिग् मे तिर्यक्त्वमागतम् । न शक्तोऽस्मि तपः कत्तुं, दानं दातुं च नक्षमः॥३२१॥ इति त्रयोऽपि सद्ध्याना, स्थकारण-सीरिणः । वातेरितद्रुधातेन, ब्रह्मलोके ययुः समम् ॥ ३२२ ॥ इतश्च पाण्डवा मत्वा, जरापुत्रात् कथामिमाम् । आक्रन्दमुखराश्चक्रुः, मुरारेरौ देहिकम् ॥३२३॥ जरासनुमथ न्यस्य, राज्ये मार्तण्डतेजसम् । ते नेमिप्रेषिताद्धर्मघोषाचार्याद् व्रतं दधुः ॥ ३२४ ॥ आर्या-ऽनार्येषु देशेषु, लोकं नेमिरबोधयत् । निर्वाणसमये चायं, ययौ रैवतकाचलम् ॥ ३२५ ॥ कृते समवसरणे, देवैः कृत्वाऽन्तदेशनाम् । तत्र प्राबोधयन्नेमिस्वामी लोकाननेकशः ॥ ३२६ ।। सहितः पञ्चभिः साधुशतैः षट्त्रिंशताऽधिकैः । मासिकानशनी स्वामी, पादपोपगमं व्यधात् ॥ ३२७ ॥ अथ त्वाष्ट्रे शुचिश्वेताष्टम्यां सद्ध्यानमाश्रितः । सार्द्ध तैः साधुभिः सायं, विभुर्निर्वाणमासदत् ॥ ३२८ ॥ कौमारे त्रिशती जज्ञे, छम-केवलयोः पुनः । शतानि सप्त वर्षाणां, सहस्रायुरिति प्रभुः ॥ ३२९ ॥ निर्वाणपर्वणि सुपर्वपतिर्विधाय, कृत्यानि तत्र सफलीकृतनाकिलक्ष्मीः । . नन्दीश्वरे प्रशमिताखिललोककष्टमष्टाहिकोत्सवमतुच्छमतिस्ततान ॥३३० ॥ तस्यां निर्वाणभूमौ मणिमयमतुलं मन्दिरं नेमिभर्तु श्चक्रे शक्रेण शृङ्गप्रकरकवलितव्योमदेशावकाशम् । तत् पूर्व रैवताद्रिः प्रथितमिह महातीर्थमेतत् पृथिव्यां, देवी यत्राऽम्बिकाऽसौ किशलयति सतां सन्ततं क्षेमलक्ष्मीम् ॥३३१ ॥ ॥ इत्याचार्यश्रीविजयसेनसूरिशिष्यश्रीमदुदयप्रभसूरिविरचिते श्रीधर्माभ्युदयनानि श्रीसङ्घपतिचरिते लक्ष्म्यङ्के महाकाव्ये श्रीनेमिनिर्वाणवर्णनो नाम चतुर्दशः सर्गः ॥ यात्रायां चन्द्रसान्द्रं लसदहितयशः कोटिशः कुट्टयित्वा, क्षिप्त सङ्घप्रतापानलमहसि मुदा यत् त्वया लीलयैव । अद्याप्युद्दामपूरप्रसरसुरभिताशेषदिक्चक्रवाल। स्तेन श्रीवस्तुपाल! स्फुरति परिमलः कोऽपि सौभाग्यभूमिः ॥ १ ॥ क्लप्तस्त्वं ननु दीनमण्डलपतिर्दारिद्रय ! तत् किं पुनः, खिन्नः साम्प्रतमीक्ष्यसे गतमहा धातः ! समाकर्ण्यताम् । त्वहत्तामपि पत्तलां मम हठाद दुःस्थालिभालाक्षरश्रेणिं सम्प्रति लुम्पति प्रतिमुहुः श्रीवस्तुपालः क्षितौ ॥२॥ ॥ ग्रन्थानम् ३४० । उभयम् ४९१९ ॥ १ इति श्रीवि' खता० ॥ २ मिस्वामिनिर्वा खेता० ॥ ३ अयं श्लोक वता० प्रतौ नास्ति ॥ ४ प्रन्यायम्-३४५। उभयम्-४९२४ । वता० ॥
SR No.010638
Book TitleDharmabhyudaya Mahakavya
Original Sutra AuthorN/A
AuthorChaturvijay, Punyavijay
PublisherBharatiya Vidya Bhavan
Publication Year1949
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy