________________
' [चतुर्दशः
१७४
सङ्घपतिचरितापरनामकं । गीयमानगुणग्रामो, हृष्टैर्वन्धुवधूजनैः । कामं जामिसमूहेन, क्रियमाणावतारणः .... ॥ ५९॥ ' : समं समौर्यदुभिर्यदुनारीभिरप्यथ । उग्रसेनगृहासन्नो, जगाम जगदीश्वरः ॥ ६० ॥ कलापकम् ॥ .! वयस्याभिरभिप्रायविद्भिः सा प्रेरिता ततः । गवाक्षमाययौ राजीमती नेमिदिदृक्षया , ॥ ६१॥ , आयाति विश्वमालिन्यभिदि नेमौ भयाद् गतम् । पश्चालक्ष्मेव वक्त्रेन्दोर्दधाना कबरीभरम् ।। ६२ ।। सीमन्तसीम्नि बिभ्राणा, मुक्तास्तवकमद्भुतम् । लावण्याम्भोधिसम्भूतनवनिर्लाल्छनेन्दुवत् ॥ ६३ ।। मदनद्विरदालानमणिस्तम्भानुकारिणा । भालस्थलस्थकाश्मीरतिलकेन विभूषिता ॥६४ ॥ समारूढरति-प्रीतिप्रियशैलूषशालिना । भ्रूरज्जुसज्जितेनोचैर्नासावंशेन भासुरा
॥६५॥ हग्भ्यां योग्याकृते क्षिसः, कर्णकोटरमध्यगैः । विशिखैरिव 'राजन्ती, कटाक्षैर्वृतपातिभिः ॥६६॥ .' अन्तर्भित्तिसग्नासाविभक्तौ मणिभासुरौ । कपोलौ बिभ्रती कामप्रेयस्योर्वासवेश्मवत् ॥६७ ॥ ' आस्येन्दुना निपीतस्य, शशाङ्कयशसोऽधिकान् । उद्गारानिव तन्वाना, स्मितदन्तद्युतिच्छलात् ॥ ६८॥ . प्रियानुरागं चित्तान्तरमान्तमिव निर्भरम् । उद्धान्तमधरच्छायाच्छमना दधती मुखे ॥६९॥ क्रष्टुं नाभीहूदादीशदग्धं मग्नमिव स्मरम् । दाम्नेवास्येन्दुमुक्तेन, मुक्ताहारेण हारिणी ॥७०॥ ५, दधाना मेखलारलं, दीपरूपमिव स्मरम् । उद्यत्कज्जललेखाभरोमराजिविराजितम् ॥१॥ । पादाभ्यामङ्गुलिश्रेणिशोणितक्षोणिमण्डला । तर्जयन्तीव पद्मानि, मणिनू पुरसिञ्जितैः ॥७२॥ . हर्षपीयूषवर्षेणोद्भिन्नरोमाकुरोत्करा । साऽऽरुरोह वरारोहा, गवाक्षं वीक्षिता जनैः ॥७३॥ :
॥ द्वादशभिः कुलकम् ॥ , विश्वौतिशायिसौभाग्य-भाग्य-लावण्यसम्पदम् । पिबन्ती निर्निमेषाक्षी, सा देवीभूयमन्वभूत् ॥ ७४॥ .
विवोढुमप्युपायान्तं, सा तं वीक्ष्य व्यचिन्तयत् । एतत्पाणिग्रहे योग्यं, भाग्यं किं मे भैविष्यति
॥७५ ॥ .. इतश्चाऽऽकर्णयन् नानाजीवानां कणं रवम् । जानन्नपि जिनोऽपृच्छत् , किमेतदिति सारथिम् ॥ ७६ ॥ अथ सारथिनाऽभाषि, देवाऽऽतिथ्यकृते तव । उग्रसेनोऽग्रहीजीवान् , जल-स्थल-नभश्चरान् ।। ७७ ॥ तत् सर्वेऽपि कृपाकान्त !, वाटकान्तः स्थिता अमी। तन्वते तुमुलं प्राणभयं येन महाभयम् ॥ ७८ ॥... तदुवाच यदुस्वामी, यत्रामी सन्ति जन्तवः । स्यन्दनं नय तत्रामुमित्यकार्षीच सारथिः ॥७९॥ अथ व्यलोकि दीनास्यैः,प्राणिभिर्वध्यतां गतः। स्वोक्त्या रक्षेति जल्पद्भिः, पितेव तनुजैः प्रभुः ॥ ८० ॥ . करुणाकरिणीकेलिकाननेनाथ नेमिना । अमी सर्वेऽप्यमोच्यन्त, जवादादिश्य सारथिम् ॥८१॥ . मुक्तेषु तेषु जीवेषु, करुणावीचिवार्घिना । स्यन्दनो जगतां पत्या, प्रत्यावासमचाल्यत ॥८२ ॥ . शिवा समुद्रविजयः, कृष्ण-रामादयोऽप्यथ । स्वस्वयानं समुत्सृज्य, श्रीमन्नेमिनमभ्यंगुः ॥ ८३ ॥ ' ततो नेमिनमूचाते, पितरौ साश्रुलोचनौ । त्वया जात! किमारव्धमिदं नः प्रतिलोमिकम् ? ॥ ८४ ॥ प्रभुःप्राह मयाऽऽरव्यमेतद्विश्वानुकूलिकम् । पशुवन्मोचयिष्यामि, यद् युष्मान् स्वं च बन्धनात् ॥ ८५ ॥ तदाकाथ मूर्छालौ, पितरौ पेततुः क्षितौ । चन्दनादिभिरावास्य, कृष्णस्तौ नेमिमभ्यधात् ॥ ८६॥ .. धिक् ! ते विवेकितामेती, पशूनप्यनुकम्पसे । दोदूयसे पुनर्मातृ-पितृ-बन्धु-सुहृज्जनान् ॥८७ ॥ . '
' १ कुलकम् वता० ॥ २ अयं श्लोकः वता० नास्ति ॥ ३ भवेदिति खता० सं० ॥ .४ रुणारवम् खंता० सं० ॥ ५ न्तधृता सं० ॥ ६ भ्ययुः खता० ॥ ७ मेतान् , पशू खता० ॥ . !