________________
सर्गः
.
धर्माभ्युदयमहाकाव्यम् ।
१७३ लोलदम्भोरुहकरे, रसवद्भिस्तरङ्गकैः । निपत्य चपलैः कान्तावक्षोजेषु व्यलीयत ॥२७॥ जलयन्त्रोज्झितं नीरं, मुहुर्जियतः करात् । सान्तमिव रागेण, तदा नेत्रेषु योषिताम् ॥२८॥ स्त्रीणां तदा कराघातैले गर्जति मेघवत् । नृत्ता ग्रीष्ममपि प्रावृटकालयन्ति स्म केकिनः ॥ २९ ॥ मनोमुदे वरं मुक्त्वा, देवरं प्रति नेमिनम् । तास्ततश्चक्रिरे नीरप्रपञ्चं नर्मकर्मठाः ॥३०॥ करोद्धतैरपां पूरैरथ तासां निरन्तरैः । तदा न विन्यथे नेमिरब्दमुक्तैरिवाचलः ॥३१ ॥ समन्ततः समं तामिः, कृतप्रतिकृतौ कृती । चिक्रीड नेमिनाथोऽपि, तदा पाथोमिरद्भुतम् ॥ ३२ ॥ इति खेलन्तमालोक्य, तदानी नेमिनं मुदा । कृतार्थीकृतहकू तस्थौ, चिरं पयसि केशवः ॥ ३३ ॥ निर्गत्य सरसस्तीरे, तदा तस्थुः ससम्मदाः । अन्देव्य इव देदीप्यमाना माधवयोषितः ॥ ३४ ॥ अथ निःसृत्य दन्तीव, नेमिनाथोऽपि पल्वलात् । लताभिरिव कान्ताभिस्तामियाप्ते पदे ययौ ॥ ३५ ॥ प्रहृष्टा रुक्मिणी रुक्मपीठे नेमि न्यवेशयत् । वाससा दाससामान्यमङ्गे चास्य मृजां व्यधात् ॥ ३६॥ अथाऽऽह रुक्मिणी नेमिनाथं मधुरया गिरा । अहं किञ्चन वच्मि त्वां, देवरं देव! रञ्जिता ॥ ३७ ।। जितं बलेन कान्त्या च, केशवं बान्धवं जय । विधाय बद्धसम्बन्धमवरोधवधूजनम् ॥३८॥ श्रीनामेयादयस्तीर्थकराः के न मुमुक्षवः ? । परिणीय समुत्पन्नसूनवो दधिरे व्रतम् ॥३९॥ त्वमप्यतो विवाहेन, पितृ-प्रातृ मृहज्जनम् । आनन्दय दयासार!, दयास्थानमिदं महत् ॥ ४० ॥ इत्युक्त्वा रुक्मिणी सत्यभामाप्रभृतिभिः सह । पपात पादयो मेः, पाणिग्रहकृताग्रहा ॥ ११ ॥ ततः सतृष्णः कृष्णोऽपि, पाणिग्रहमहोत्सवे । कुर्वन्नभ्यर्थनां नमः, पाणौ दीन इवालगत् ॥ ४२ ।। अन्येऽपि यदवः सर्वे, विवाहे विहिताग्रहाः । बभूवुर्नेमिनाथस्य, पुरः पटुचटूक्तयः ॥१३॥ स्त्रिय एता अमी मूढास्तदेषामित्थमारहे । कालनिर्गमनं कर्तु, युक्तं वचनमाननम् ॥ ४४ ॥ कदाचिदपि लप्स्येऽहमिहार्थे सन्धिदूषणम् । ध्यात्वेदमोमिति प्रोचे, श्रीनेमिस्तानमोदयत् ॥ १५ ॥ शिवा-समुद्रविजयौ, तत्कथाकथके नरे । दातुं नापश्यतां वस्तु, राज्येऽप्यानन्दमानतः ॥४६॥ स्वबन्धोरुचितां कन्यामन्विण्यन्नथ केशवः । अभाषि भामयाऽऽस्ते यन्मम राजीमती स्वसा ॥ १७॥ हरिः स्मृत्वाऽथ तां स्मित्वा, ययौ यदु-बलैः समस्। निवासमुग्रसेनस्य, नभोदेशमिवांशुमान् ॥ १८ ॥ अभ्युत्थायोग्रसेनोऽपि, विष्वक्सेनं ससम्भ्रमः । भद्रपीठे निवेश्याने, तस्थावादेशलालसः ॥ ४९ ॥ याचितो नेमये राजीमती कृष्णेन स स्वयम् । तथेति प्रतिपद्याथ, सच्चक्रे चक्रिणं मुदा ॥ ५० ॥ ततः कृष्णेन विज्ञप्तः, समुद्रविजयो नृपः । विवाहलग्नमासन्नं, पृष्टवान् क्रोष्टुकिं तदा ॥५१॥ दत्तेऽथ श्रावणश्वेतषष्ठ्यां क्रोष्टुकिना दिने । उग्रसेन समुद्रोर्वीनाथौ तूर्णमसज्जताम् ॥ ५२ ॥ अथ पाणिग्रहासन्नदिने नेमि यदुस्त्रियः । प्राङ्मुखं स्थापयामासुस्तारप्रारब्धगीतयः ॥५३॥ तमस्नपयतां प्रीत्या, राम-दामोदरौ स्वयम् । बद्धप्रतिसरं नेमिप्रभु, नाराचधारिणम् ॥५४ ॥ अगादथोग्रसेनस्य, निकेतं तायकेतनः । स्वयं तद्विधिना राजीमतीमप्यध्यवासयत् ॥५५॥ अथाऽऽगत्य गृहं विष्णुरिमा निर्वाह्य शर्वरीम् । मुदा संवाहयामास, विवाहाय जगद्गुरुम् ॥ ५६ ॥ अथ श्वेतांशुवल्लोकहकैरवविकासकः । श्रीनेमिः श्वेतशृङ्गारः, श्वेताश्वं रथमास्थितः ॥५७ ॥ तूर्यनिर्घोषसंहूतपुरुहूतवधूजनः । बन्दिवृन्दमुखोन्मुक्तैः, सूक्तैर्मुखरिताम्वरः
॥ ५८ ॥ १तपुरीजनः खंता० सं० ॥