________________
चतुर्दशः सर्गः।..
खेलन्नितोऽपि शैवेयः, कृष्णायुधगृहं गतः । यामिकेन निषिद्धोऽपि, पाञ्चजन्यं करेऽकरोत् ॥ १ ॥ शङ्खमादाय हंसायमानमाननपङ्कजे । नेमिर्दध्मौ दृढध्वानबधिरीकृतविष्टपः
॥२॥ । चुचुम्ब मत्सुतं शङ्ख, विश्वस्वामीति हर्षतः । वीचीहस्तैर्नन ब्धिस्तेन ध्वानेन विस्तृतैः ॥ ३ ॥ दध्मौ मदधिकप्राणः, कः कम्बुमिति चिन्तयन् । कृष्णः शस्त्रगृहारक्षैविज्ञप्तो नेमिविक्रमम् ॥ ४ ॥ अथाऽऽगतं पुरो नेमि, प्रीतः प्राह जनार्दनः । निजं भुजबलं भ्रातर्मम युद्धेन दर्शय , ॥ ५ ॥ जगादाथ जगन्नाथो, युक्तो नैव रणोत्सवः । बाहुबल्लिविनामेन, मन्तव्यस्तु बलावधिः ॥६॥ प्रतिपद्येति कृष्णेन, धृतमत्यायतं भुजम् । वज्रार्गलनिभं नेमिर्मणालवदनामयत् ॥७॥ : धृतेऽपि नेमिना बाहौ, बाहुयुग्मेन केशवः । ललम्बे द्रुमशाखायां, शाखामृग इवोत्प्लुतः ॥ ८ ॥ नेमेर्नमयितुं बाहुमशक्तः प्राह केशवः । जेतास्मि त्वलेनाहं, साहङ्कारानपि द्विषः ॥९॥" एवंविधबलोद्दामोअरिष्टनेमिर्ग्रहीष्यति । मम राज्यमिति ध्यायन्नूचे देवतया हरिः ॥१०॥ पुरा नमिजिनेनोक्तं, भावी नेमिर्जिनः स हि । कुमार एव भविता, व्रती तन्मा भयं विधाः ॥ ११ ॥ मत्वेदमथ सम्मानमतिमात्रं जिनेशितुः । चकार रुक्मिणीकान्तो, रेवतीरमणोऽपि च ॥ १२ ॥ ' अविकारिमनाः स्वामी, यौवनस्थोऽपि बालवत् । अखेलदस्खलन्नन्तःपुरेऽपि बल-कृष्णयोः ॥ १३ ॥
अथ कृष्णो वसन्ततौ, सान्तःपुर-पुरवजः । जगाम स्वामिना साकं, रैवताचलकाननम् ॥ १४ ॥' : तत् कृष्णेन समं नेमिरक्रीडत् कामिनीजनैः । सग्भिः प्रत्युपकुर्वाणोऽप्यविकुर्वाणमानसः ॥ १५ ॥ अहर्दिवमिति क्रीडां, विधाय गरुडध्वजः । आजगाम पुनरवती श्रीनेमिना सह ॥१६॥ "
ऋतुराजमथो जित्वा, वसन्तं भुवनेऽद्भुतम् । ग्रीष्मर्तुरुद्ययौ चण्डमार्तण्डेन प्रतापवान् ॥१७॥ ' . श्रीचन्दनरसैौतवसनैरपि देहिनः । मूर्तेीष्मर्तुराजस्य, यशोभिरिव रेजिरे ॥१८॥ '
। हृते नदी-नदादीनां, सर्वस्वे भास्वतः करैः । नदीनदेशः स्मेरोऽभूत्, धिगहो ! जलधीहितम् ॥ १९॥ .. प्रतापं तपनस्योचैस्तदा वीक्ष्येव वैरिणः । पेतुर्भीतानि शीतानि, कूपेष्विति हिमं पयः ॥२०॥
नभोऽपि प्रसृतं मन्ये, धर्महृत्पवनाशया । तच्चिराल्लवयतेऽर्केण, महान्तस्तेन वासराः ॥२१॥ . अथ सान्तःपुरो विष्णुर्नेमिना सह जग्मिवान् । तदैव रैवतोद्यानसरसीं क्रीडितुं रसी ॥ २२ ॥ सरसि स्वच्छनीरेऽस्मिन् , समं स्त्रीभिबभौ हरिः। व्योम्नीव चन्द्रिकापूर्णे, ताराभिः सह चन्द्रमाः ॥२३॥ गौरागीषु च खेलन्ती, सहेलं हरि-नेमिनौ । चश्चञ्चम्पकमालासु, भेजाते अमराविव ॥२४ ॥'
स्त्रीणां नितम्बसम्बन्धवृद्धाम्बुपिहिताम्बुजे । मुखाम्बुजेषु भृङ्गाणां, दृशः सरसि बभ्रमुः ॥२५ ॥ . ' :: स्वस्तनप्रतिमां वीक्ष्य, धावत्यूौ मृगीदृशः । हरि भेजुर्भयादम्भःकुम्भिकुम्भस्थलभ्रमात् ॥ २६ ॥ ' . ... १.करे दधौ सं० ॥ २ ते तु ने खंता० सं०॥ ३ "नाम".खता० ॥ ४ रमजा खता०॥
५ ते तदा नदा खता० ॥ ६ °खाम्भोजे खता० सं० ॥ ७ जुमिया वास्थकुः सं० ॥