________________
सङ्घपतिचरितापरनामकं
[प्रयोदशः . दत्त्वा हारममुं यां त्वं, रमयिष्यसि तत्सुतः । अद्भुतो भवितेत्युक्त्वा, दत्त्वा हारं ययौ सुरः ॥ १६९॥ ', '
प्रज्ञप्त्या तदथ ज्ञात्वा, प्रद्युम्नः प्राह रुक्मिणीम् । . . आत्मतुल्यं सुतं मातस्तव, यच्छाम्यहं पुनः . . ॥१७० ॥ .
रुक्मिणी प्राह तुष्टाऽस्मि, त्वयैकेन क्षमोऽसि चेत् । । १५. जाम्बवत्याः सपत्न्या मे, तद् यच्छात्मसमं सुतम् .. ॥१७१ ॥ , कृतभामाकृति जाम्बवतीं तद् रुक्मिणीसुतः। जनार्दनं प्रति प्रेषीद, भामावासकैवासरे ॥ १७२॥ असत्यसत्ययाऽक्रीडद्, दत्त्वा हारं हरिस्तया । महाशुक्राच्युतं साऽपि, कैटभं गर्भगं दधौ ॥ १७३ ॥ , " तस्यामथ प्रयातायां, सत्यभामा समाययौ ।
. कयाऽपि च्छलितोऽस्मीति, सहाक्रीडत् तया हरिः ॥ १७४ ॥ .
किञ्चिद्भीतोऽथ तन्मत्वा, विष्णुः प्रद्युम्नचेष्टितम् । ..
भीरुरस्याः सुतो भावी, निश्चिकायेति चेतसि अथ पूर्णैर्दिनैर्जाम्बवत्याः साम्बः सुतोऽभवत् । प्रद्युम्नस्य प्रियः पूर्वजन्मतोऽपि हि बान्धवः ॥ १७६ ॥ भामाया भीरुको नाम, सूनुर्जातः सदाभयः । जज्ञिरे हरिपत्नीनामन्यासामपि सूनवः ॥ १७७ ॥ .. रुक्मिण्या प्रेषितोऽन्येाश्वरो भोजकेटे पुरे । वैदर्भी रुक्मिणः पुत्री, प्रद्युम्नार्थमयाचत ॥ १७८॥ रुक्मी वैरं स्मरन् प्राच्यमूचेतं कोपनश्चरम् । वरं म्लेच्छाय यच्छामि, सुतां न तु हरेः कुले ॥ १७९ ॥ : अथास्मिन् रुक्मिणीदूते, रुक्मिणेति निराकृते। प्रद्युम्न-साम्बी चण्डालरूपौ भोजकटं गतौ ॥ १८० ॥ तत्र रुक्मिणमुत्सङ्गे, वैदर्भी दधतं सुताम् । पर्यप्रीणयतामेतौ, मधुरस्वरगीतिभिः । ॥ १८१ ॥ तत्र च स्तम्भमुन्मूल्य, कोपात् कोऽपि द्विपो श्रमन् । बली विलोडयामास, वासवेभनिभः प्रजाः ॥ १८२॥ . वीक्ष्य द्विपं नृपः प्राह, य एनं कुरुते वशे । मुदे हृदीप्सितं तस्मै, यच्छाम्यहमसंशयम् ॥ १८३ ॥
गीतेन दन्तिनि प्रीते, चण्डालाभ्यां वशीकृते । . . हृष्टस्तदाऽऽह रुक्मी तौ, याच्यतां हृदयेप्सितम् ॥१८४ ॥ ' अथान्नसिद्धये भूपात्, वैदर्भी तौ ययाचतुः । तदिमौ रुक्मिणा कोपात्, पुरादपि बहिष्कृतौ ॥ १८५॥ ..
.. प्रद्युम्नोऽथ ययौ व्योम्ना, निशि रुक्मिसुतान्तिके ।। .. .. चण्डालादिचरित्रं च, स्वमेतस्यै न्यवेदयत् प्रद्युम्नोऽयमिति ज्ञात्वा, तां हृष्टामनुरागिणीम् । पाणौजग्राह गान्धर्वविवाहेन हरेः सुतः . ॥ १८७ ॥ रैमयित्वा निशि स्वैरं, प्रद्युम्नेन्दौ, गते सति । प्रातः सा मीलयामास, निद्रया नेत्रकैरवम् ॥ १८८ ॥ ,
' , '१ त्वं सम्भोक्ष्यसे हा.........................हार मुक्त्वेत्यगात् सुरः ॥ १६९ ॥ इति पाता० ॥ २ कदायिनम् पाता० ॥ ३ क्रच्युतं पाता. ॥ ४ अन्यास्वपि 'हरिस्त्रीषु, सुता । जाता महाभुजाः इतिरूपमुत्तरार्धं पाता. ॥ ५ "कटे गतः । प्रद्युम्नाय 'ययाचे 'स, वैदर्भी रुक्मिणः सुताम् इतिरूपः श्लोक. पाता. ॥ ६ कटे ग' खता० ॥ ७ इतश्च स्तम्भमुन्मूल्य, करी कोऽपि स्फुरन् पुरे । इतिरूपं पूर्वार्ध पाता. ॥ ८ अथ गीतिगिरा दन्ती, चण्डालाभ्यां वशीकृतः पाता. ॥ ९ सुतां प्रति पाता० ॥ १० तस्या .अचीकथत् पाता ॥ ११ उपयेमे स गान्ध पाता० सं० ॥ १२ विलस्य तां निशि स्वेच्छे, प्रद्य पाता० । । . ,