SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ सर्गः] . धर्माभ्युदयमहाकाव्यम्। मुने.! प्रसीद तद् ब्रूहि, कदा भावी स वासरः । यत्र पुत्रो ममोत्सङ्गसङ्गमङ्गीकरिष्यति ! ॥ १४५ ।। मुनिरूचे क्षुधातॊऽहं, तत् किञ्चिद् देहि भोजनम् । कथयामि यथा सुस्थस्त्वत्पुत्रागमवासरम् ॥ १४६॥ अथाऽऽह रुक्मिणी कृष्णमोदकाः सन्ति नापरम् । ते तु नान्यस्य जीर्यन्ते, तन्मुने ! किं ददामि ते ? ॥१४७॥ किश्चिन्मे दुर्जर नेति, जल्पते साधवेऽथ सा। एकैकं मोदकं प्रादादाद कृत्स्नान् क्रमादसौ ॥ १४८ ॥ इतोऽपि सत्यभामानुयुक्ताः पटलिकाभृतः ।। रुक्मिणीमेत्य विजितान् , दास्यः केशान् ययाचिरे ॥१४९॥ भृत्वा पटलिकास्तासामेव केशैः स कृष्णभूः। स्मितस्ताः प्रेषयामास, मुण्डितस्वामिनीसमाः ॥ १५० ॥ ताः प्रेक्ष्य कुपिता सत्या, प्रैषीज्झगिति नापितान् । कुट्टितास्ते कुमारेण, रुक्मिणीकुन्तलार्थिनः ॥ १५१॥ अथ भामा समामेत्य, कोपना प्राह केशवम् । प्रयच्छ रुक्मिणीकेशान् , यदभूःप्रतिभूरिह ।। १५२ ।। रामो दामोदरेणाथ, केशार्थ प्रेषितो ययौ। कृष्णीभूय तदा चास्थात् , कुमारो मातुरन्तिके ।। १५३ ॥ बलोऽवलोक्य तत् सर्व, वलितो हृदि लज्जितः।मांप्रेष्य त्वमगास्तत्र, कृष्णमित्याह कोपतः ॥ १५४ ।। श्रुत्वेति हलिनो वाचे, सत्यभामाऽतिकोपना । सर्वे कपटिनो यूयमित्युक्त्वाऽऽत्मगृहं गता ॥ १५५ ॥ प्रद्युम्नो नारदेनासौ, रुक्मिण्य कथितस्ततः । तदा स्वं रूपमास्थाय, स्वजनन्यै नमोऽकरोत् ॥ १५६ ।। स्तनयोरुज्ज्वलं प्रीत्या, 'साजनं नेत्रयोः पयः । मेने मूर्ध्नि पतद्गङ्गा, यमी स्नानं नमन्नसौ ॥ १५७ ॥ न ज्ञाप्योऽहं पितुर्यावञ्चित्रं किञ्चन दर्शये । इत्युक्त्वा मातरं मायी, रथे न्यस्य चचाल सः ॥ १५८ ॥ हरेऽहं जीवतः कान्तां, हरेर्दष्ट्रां हरेरिव । स इत्याख्यान जने शङ्ख, दध्मौ दुर्धरविक्रमः ॥ १५९ ॥ मुमूर्षुः कोऽत्र मूर्योऽयं, वदन्निति बलान्वितः। कोपी गोपीधवो धन्व, विधुन्वन्नभ्यधावत ॥ १६० ॥ कैशवः शैशवे तिष्ठन् , भक्त्वा कृष्णचमूरमूः । चिरान्निरायुधं चक्रे, वैकुण्ठं कुण्ठितोद्यमम् ॥ १६१ ॥ तदाऽऽगतं हरिं प्रीतिभारदो नारदोऽवदत् । मा विषादीरसौ युद्धं, विधत्ते रुक्मिणीसुतः ॥ १६२ ॥ श्रुत्वेति सप्रमोदस्य, गोविन्दस्य पदाब्जयोः । य॒द्युम्नो न्यपतत् कुर्वन्नश्रुमुक्ताफलार्चनम् ॥ १६३ ॥ प्रविवेश गतावेशः, केशवः सबलः पुरीम् । प्रद्युम्न-रुक्मिणीरोचमानो मानधनापणीः ॥ १६४ ।। प्रद्युम्नहृतमुक्तां तो, दुर्योधननृपात्मजाम् । पर्यणैषीत् ततः सत्यातनुभूर्भानुकामिधः ॥१६५ ।। रौक्मिणेयविभूत्याऽथ, भामां दुर्मनसं हरिः।। अपृच्छत् किं विषण्णाऽसि, पूरये किं तवेहितम् ! ॥१६६ ॥ भामा प्राह मयि प्रीतो, यदि देव ! प्रयच्छ तत् । प्रद्युम्नमिव सद्युम्नं, नन्दनं चित्तनन्दनम् ॥ १६७ ॥ प्रत्यक्षीकृत्य तपसा, गीर्वाणं नैगमेषिणम् । हरियाचे भामायां, प्रद्युम्नप्रतिमं सुतम् ॥ १६८ ॥ १ दादावत् क खता० ॥ २ कुण्टिता' खंता० ॥ ३ गत्य ह खैता. पाता. ॥ ४ पपात पुरतोऽभीतः, प्रद्युम्नो मन्मथद्युतिः इतिरूपमुत्तरार्ध पाता० ॥ ५ तां, कन्यां पर्यणयत् ततः। दुर्योधनसुतां भामानन्दनो भानुकाभिधः इत्येवंरूप. श्लोकः पाता० ॥ ध० २१
SR No.010638
Book TitleDharmabhyudaya Mahakavya
Original Sutra AuthorN/A
AuthorChaturvijay, Punyavijay
PublisherBharatiya Vidya Bhavan
Publication Year1949
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy