________________
१६० . . . . . सपतिचरितापरनामकं . [त्रयोदयः ' ' . 'प्रासोऽथ नारदमुनिः, प्रद्युम्नाय 'न्यवेदयत्। ... ... ' आदितः सकलां जन्म-वियोगादिकथाप्रथाम्
॥११८ । । सूनुः सम्प्रति भामाया, भानुकः परिणेष्यति । ततस्त्वज्जननीकेशान्', सा सपत्नी ग्रहीष्यति ॥ ११९ ॥ श्रुत्वेति द्वारिकामागात् , कृष्णमनुः सनारदः।'तूर्णं विमानमारुह्य, क्लृप्तं प्रज्ञप्तिविद्यया ॥ १२० ॥ विमाने नारद मुक्त्वा, स्वयमुत्तीर्य कृष्णभूः। तत्रैव भानुकोद्वाह्यां, हत्वा चिक्षेप कन्यकाम् ।। १२१ ॥ निस्तृणा-ऽम्बु हयीभूय, मर्कटीभूय निष्फलाम् । स सत्यावाटिकां कृत्वा, जातस्तुरगविक्रयी ॥ १२२ ॥ मूल्येनाहं ग्रहीष्यामि, पश्याम्यारुह्य वाजिनम् । जल्पते भानुकायेति, स तुरङ्गममार्पयत् ॥ १२३ ॥ . आरूढोऽथ हयेनायमनायि भुवि भानुकः । विपक्कफलवद् वातावधूतद्रुमशाखया ॥१२४ ॥ सं द्विजीभूय भामायाः, कुब्जां दासीमृगँ व्यधात् ।
' प्रीतयाऽपि तयाऽदर्शि, भामायै कपटद्विजः
॥ १२५ ॥ : ____तमाह भामा कुरु मां, रुक्मिणीतोऽपि रूपिणीम् ।।
'सोऽप्यूचे मुण्डिता भूत्वा, त्वं मषीमण्डिता भव '. ॥ १२६ ॥ तत् कृत्वा तद्राि भामा, रूपाय प्रगुणाऽभवत् । क्षुधितस्य न मे विद्या, स्फुरतीत्याह तु द्विजः॥ १२७ ॥ भोक्तुं निवेशितः सर्वमन्नमाहृत्य घस्मरः । अतृप्त इव निर्यातः, कुपितः कपटद्विजः । ॥ १२८ ॥ . तद् बालसाधुवेषेण, रुक्मिण्याः सदनं ययौ । रुक्मिण्यां पीठहस्तायां, निविष्टः कृष्णविष्टरे॥ १२९ ॥ एष कोऽपि न सामान्यो, मान्योऽयं दैवतैरपि । यदस्याविनयं सेहे, पीठाधिष्ठातृदेवता ॥ १३०॥ ध्यात्वेति रुक्मिणी पाह, वात्सल्योत्फुल्लया गिरा। बालर्षे ब्रूहि कार्येण, केनेदानीं त्वमार्गतः ॥ १३१ ॥ मुनिः प्राह क्षुधार्तोऽहं, षोडशाब्दान्युपोषितः । पीतं मातुरपि स्तन्यं, न मया जन्मतोऽपि यत् ॥ १३२ ॥ इदानीं त्वामुपायातं, तन्मां कारय पारणम् । अथोचे रुक्मिणी हर्ष-विषादाकुलमानसा ॥ १३३ ॥ धन्यं मन्येऽहमात्मानं, मुने! त्वदर्शनाञ्चितम् । धिक्करोमि तु सत्पात्रदानपुण्येन वश्चितम् ॥ १३४ ॥ . ब्रूषे विषण्णा किं नाम, त्वमित्युक्तेऽथ साधुना। रुक्मिण्युवाच नोद्वेगादद्य किञ्चिदुपस्कृतम् ॥ १३५॥ विषादहेतुमेतेन, पृष्टा प्रोवाच सा पुनः । जातमात्रोऽपि पुत्रो मे, हृतः केनापि पापिना ॥१३६ ॥ .. तत्सङ्गमार्थमाराद्धा, सुचिरं कुलदेवता । तथापि व्यर्थयत्नत्वादुपक्रान्तः शिरोबलिः ॥१३७ ॥ :
' ' गोत्रदेव्यपि तुष्टाऽथ, सहसादाह सा स्वयम् ।
'वत्से! धत्से मतिं कस्मात्, कर्म निर्मातुमीदृशम् ? ॥१३८ ॥ अयं ते रुचिराकारः, सहकारः करिष्यति । अकाले दर्शितोद्दामप्रसूनः सूनुसङ्गमम् ॥१३९ ॥ . इत्याशातन्तुसन्तानबन्धसंरुद्धजीविता । षोडशागमयं वत्सवत्सलाऽपि हि वत्सरान् ॥ १४०॥ ,
तदयं मदयनुच्चैः, कोकिलांधूतपादपः । पुष्पितो मन्दभाग्याया, न पुनर्मे मनोरथः ॥ १४१॥ ..... कुवेंऽहं सर्वथा तासां, गवामप्यन्वहं स्पृहाम् । धयन्त्यकुण्ठितोत्कण्ठं, यासां स्तन्यं स्तनन्धयाः:॥ १४२ ॥ ... 'किं चन्दनेन: पीयूषबिन्दुना किं ? किमिन्दुना है। अङ्गजानपरिष्वङ्गपात्रं गानं भवेद् यदि ॥ १४३ ।। '... 'अशनं व्यसनं वेषो, विषमाभरणं रणम् । भवनं च वनं जातं, विना वत्सेन मेऽधुना . .॥ १४४ ॥ :::". "१ मारूढा, क्लु वता० ॥ २ विमाने भापाता० ॥ ३ भामादासी ऋजूचके, ब्रिजी।' भूयाय कुन्जिकाम् इतिरूपं पूर्वाधं पाता० ॥ ४ गमः खंता० सं० ॥