________________
वर्गः: 1
15
धर्माभ्युदयमहाकाव्यम् ।
साऽथ दुर्गन्धतां मत्वा, स्वस्मिन् मुनिजुगुप्सया । जातजातिस्मृतिः प्रीता, क्षमयामास तं मुनिम् ॥ ९५ ॥ धर्मश्रीनामिकार्यायाः, श्राविका साऽपि साधुना । श्रद्धः साधर्मिकत्वेनान्वग्रहद् गाङ्गिलोऽथ ताम्
"
॥ ९६ ॥
१०१ ॥
॥
॥
एकान्तरोपवासान् सा, द्वादशाब्दीं विधाय तत् । विपद्यानशनादेव, देवाधिपमहिष्यभूत् ॥ ९७ ॥ च्युत्वाऽसौ रुक्मिणी जाता, षोडशाब्दान्यसौ पुनः । मयूरचरितात् पुत्रविरहार्त्ता भविष्यति ॥ ९८ ॥ श्रुत्वेत्युत्पत्य वैताढ्ये, बालं तं वीक्ष्य नारदः । एत्य सर्वं तदावेद्य, रुक्मिणी-कृष्णयोर्ययौ ।। ९९ ।। अन्ते षोडशवर्षाणां, सूनुसङ्गमशंसिना । जिनेशवचसा सुस्थावस्थातामथ दम्पती ॥ १०० समुद्रस्य सभाभाजोऽन्येद्युः कुन्ती सहोदरा । सवधूकैः सुतैः सार्द्धं पञ्चभिः समुपागता ॥ अथार्चित्वा नरेन्द्राय, किमेतदिति पृच्छते । कुन्ती यथातथं प्राह, किमकथ्यं सहोदरे ? राज्यं युधिष्ठिरे न्यस्य, पाण्डुभूपो व्यपद्यत । नकुलं सहदेवं च, मुक्त्वा माद्री तमन्वगात् प्रियौ युधिष्ठिराद्भीमादर्जुनादपि तन्मया । इमौ संवर्द्धितौ माद्रीपुत्राविन्दु-रविच्छवी ॥ धार्तराष्ट्रेन दुष्टेन, द्यूते दुर्योधनेन तत् । हारयित्वा वयं राज्यं, बने प्रास्थापयिष्महि ॥ अपि द्रुपदपुत्रीयं, जिता द्यूते वधूटिका । दुर्योधनेन मुक्ता द्राक्, भीमभ्रूभङ्गभीरुणा ॥ कालं कालमिव क्षिस्वा, श्रुत्वा वः किल जीवतः । हृष्टाऽहमागता किञ्च द्रष्टुं तौ राम केशवौ इति श्रुत्वा, समुद्रोऽपि, सहाऽक्षोभ्यादिसोदरैः । सुतैश्च राम-कृष्णाद्यैस्तां सपुत्रामपूपुजत् ॥ द्रदुर्यदूद्वहाः कुन्तीसुतेभ्यः स्वसुताः क्रमात् । लक्ष्मीवतीं वेगवतीं, सुभद्रां विजयां रति ॥ इतः प्रद्युम्नमालोक्य, कलावन्तं सुयौवनम् । ऊचे कनकमाला सा, मदनञ्चरजर्जरा वरेण पथि भ्रष्टः, प्राप्तस्त्वं नासि मे सुतः । तन्मां भज स्मरप्राय !, माऽन्यथा मद्वचः कृथाः विद्ये -प्रज्ञप्ति गौयौं च, गृहाण मम सन्निधौ । यथा मदीयपुत्रैस्त्वं, जातुचिन्नहि जीयसे ॥ श्रुत्वेति सोऽपि नाकृत्यं, करिष्यामीति निश्चयी । मत्वा तद्वाक्यमादाय, विद्ये धीमानसाधयत् माताऽसि पोषणाद् विद्यादानाच्च नियतं मम । इत्थं निषेधयामास, वृषस्यन्तीमिमामसौ ॥ तत् प्रद्युम्नः पुरोपन्ति, गतो वापी कलम्बुकाम् । स्वनखैः स्वं विदार्याङ्ग, साऽपि कोलाहलं व्यधात्
॥
॥
॥
॥
१०२ ॥
१०३ ॥
१०४ ॥
१०५ ॥
१०६ ॥
१०७ ॥
१०८ ॥
१०९ ॥
११० ॥
१११ ॥
११२ ॥
न्यषेधयत् इतिरूपमुत्तरार्ध पात० ॥ स्पीडया धावन, शंवरो पाता• ॥
११३ ॥
११४ ॥
॥ ११५ ॥
प्रद्युम्नेन कृतं सर्वमित्याचख्यौ सुतेषु सा । तेऽपि क्रुद्धा गता योद्धुं प्रद्युम्नेन विनिर्जिताः ॥ ११६ ॥ धावस्तत्पीड़या जित्वा, शंबरोऽपि नभश्वरः । प्रद्युम्नेन निवेद्याऽथ, तत्कथां परितापितः ॥ ११७ ॥
१ गन्धितां संता प्रांता० ॥ २ तयाsर्पिता कचिद् ग्रामे, गाङ्गिलश्रावकस्य तत् इतिरूपमुत्तरार्ध पाता० ॥ ३ कालात् कालादिव ततः श्रु पाता• ॥ 8 fanfare, 2° daro 11 ५ त्वां कुमारोऽपि, सहा संताः ॥ ६ संवरेण पथि भ्रष्टः प्राप्तस्त्वं नासि मे सुतः । विद्ये प्रज्ञप्ति - गौर्याख्ये, गृहाण मम सन्निधौ ॥ १११ ॥ मन्यते मत्सता नाथ !, त्वमजेयबलस्ततः । भजस्व मां स्मरप्राय !, माऽन्यथा मद्वचः कृथाः ॥ ११२ ॥ इतिरूपं लोकयुगले पाता० बनते || - ७ °ति चिन्तयन् पाता० ॥ ८ 'नात् त्वं नि' संता० ॥ ९ तं प्रार्थयमानां तां, प्रद्युम्नोऽथ १० न्ते, वार्षी कलम्बुकां गतः पाता० ॥ ११ गतस्त