________________
rl
१५८ : : ....सवपतिवरितापरनामक . .. [प्रयोदशः
उत्सूरीगतिमन्येाः, पृष्टश्चन्द्रभिया, मधुः । पारदारिकवादेन, स्थितोऽस्मीदमेवोचत । ॥७३॥ . ..: चन्द्रामा प्रोह को वादी ?, यत् पूज्याः पारंदारिकाः । श्रुत्वेत्युक्तं नरेन्द्रेण, वंध्या मे पारदारिकाः।।७३॥
चन्द्राभाऽप्यवदत् पूज्यो, निश्चितं पारदारिकः । अत्रार्थे स्पष्टदृष्टान्तः, क्षोणीनाथस्त्वमेव मे || आकण्येति महीपालनपालोऽभूदधोमुखः । प्राप्तो राजपथे नृत्यन्नितश्च कनकप्रभः । ॥ ५ ॥
दुःखात वीक्ष्य चन्द्राभा, स्ववियोगविसंस्थुलम् । अंदीदृशदृशा बाष्परुद्धया मधवे धम् ॥ ७६ ॥ • तो प्रत्यर्घ्य विधायाऽथ, मधुन्धुसुतं नृपम् । सकैटभो व्रतं भेजे, मुनेविमलवाहनात् ॥७७ ॥
तीव्र तत्वा तपः साधुवैयावृत्यकराविमौ । जातावनशनाद् देवी, महाशुक्र महर्द्विको · ॥ ७ ॥ ' ' ' ज्योतिष्को धूमकेत्वाख्यो, मृत्वाऽभूतू कनकप्रभः । '!..' च्युत्वाऽभूत् तापसो मृत्वा, धूमकेतुरभूत् पुनः . महांशुक्रान्मधुश्व्युत्वा, रुक्मिण्यों सोऽप्यजायत । 'प्राग्वैरं स्त्रीकृते'धूमकेतु-प्रद्युम्नयोरिदम् ॥ ८॥ सूनुः षोडशवर्षान्ते, रुक्मिण्याः स मिलिष्यति । विद्या विद्याधरेन्द्राणों, हृद्या हृदि विनोदयन् ॥ ८१ ॥
किं पुत्रविरहः स्वामिन् !, रुक्मिण्याः षोडशाब्दिकः । नारदेनेति पृष्टः श्रीजिनेशः 'पुनरादिशंतू
॥८२ ॥ रुक्मिण्याः पुत्रवियोगकारणगर्भ पूर्वभवचरितम्
मण्डले मगधाभिख्ये, जम्बूद्वीपस्य भारते। लक्ष्मीग्रामाभिधे ग्रामे, सोमदेवोऽजनि द्विजः ॥ ८३ ॥", लक्ष्मीवतीति तद्भार्या, कुङ्कुमार्टेण पाणिना । कदाऽप्युपवने स्पृष्ट्वा, मयूराण्डमशोणयत् , ॥ ८४.॥ तमौज्झदन्यवन्माता, यावत् षोडश नाडिकाः । मेघवृष्ट्या ततो धौत, स्वीचकार स्वैमण्डकम् ॥ ४५ ॥ भूयो लक्ष्मीवती याता, वने बालं कलापिनम् । तं निनाय गृहे शोकातुरायामपि मातरि ॥८६ ॥ धृत्वा षोडश मासान् सा, सकृपा स्वजनोक्तिभिः। नीत्वा तत्र वने मातुरातुरायाः पुरोऽमुचत् ॥ ७ ॥ ब्राह्मण्या तत्प्रमादेन, बद्धं षोडशवार्षिकम् । कर्मदं पुत्रविरहव्यथाप्रथितवेदनम् ॥८८॥ . मुनि समाधिगुप्तं साऽन्यदा भिक्षार्थमागतम् ।गृहात् पूत्कृत्य निष्काश्य, कपाटौ पिदधे द्रुतम् ॥ ८९॥ .
__सप्तमेऽहि गलत्कुष्ठीभूय व्रतिजुगुप्सया ।। .', 'सा विषण्णाऽग्निना मृत्वा, भवान् भूरीन् किलाऽभ्रमतू ॥ ९ ॥ . . भृगुकच्छतटे रेवातीरेऽभूद्धीवरात्मजा। त्यक्ता पितृभ्यां दौर्गन्ध्यात्, काणाऽसौ दुर्भगाभिधा ॥ ९१ ।
उद्यौवनाऽन्यदाऽपश्यत्, कायोत्सर्गस्थितं मुनिम् । सेयं समाधिगुप्ताख्यं, शीतौ निमरे निशि ॥ ९२ ॥ । असौ स्फीतेनं शीतेन; निशायां मास्म बाध्यत । इति सामनाः साधु, तृणैः प्रावणुते स्म तम् ।। ९३ ॥ ' नाम सा मुनि प्रातधर्ममाख्यन्मुंनिस्ततः । दृष्टोऽसि कचिदित्युक्तः, प्राम्भवानप्यचीकथत् ॥९४ ॥ :
...१, खार्ता वी. खंताः ॥ २ प्रतिबुद्धो वि पाता० ॥ ३.श्लोकस्यास्य , पूर्वार्धोत्तरार्धयोः.
खता. पाता० पुस्तकयोर्विपर्यासो दृश्यते ॥, ४ सोमदेवोऽजनि ग्रामे, लक्ष्मीग्रामाभिधे द्विजः इति- ' '
रूपमुत्तराध पाता० ॥ ५ स्वकाण्ड पाताः ॥ ६ कर्म सत्पुत्रविरहव्यथावैद्यमिदं तदा इति- . '.रूपमुत्तरार्ध पाता० ॥ ७ °न्मुनिः पुनः पाता० ॥ . . . . . . .
.
.
.
.
.