________________
सापतिचरितापरनामक
एका " सातीतेजोमयीमेती, राहुभीत्या समाश्रिते । सूर्य-सोमश्रियौ मन्ये, मुखाजतिलकच्छला ॥ २८७॥ . मन्ये तदीयवक्त्रेन्दोर्लाञ्छनं कंबरीच्छलात्।। पंश्चानिर्यातमस्तोकलोकहग्दण्डखण्डितम् ॥२८८ना । सुरस्त्रीरूपनिर्माणैरभ्यस्याभ्यस्या पद्मभूः । स्वप्रत्ययाय निर्माय, रतिमेतां ततो व्यधात् ।। २८९॥ . अस्या चदन-हक्पाणि क्रम निर्मातुमब्जवत् । प्रविवेश स्वयं देवः, स्वयम्भूरपि वारिजम् ॥ २९०ः॥ तुल्यं तदीयरूपस्य, न पश्यति वरं भुवि । भूपस्तेन समारेभे, स्वयंवरमहोत्सवम् ', ॥२९१॥ . आययुर्भूरयो भूपा, भीमाभ्यर्थनया ततः स्विामिन् । समंकुंमाराभ्यामभ्येतव्यं त्वयाऽपि तत् ॥ २९२॥ । तदुक्तं सर्वमुवीशस्तथेति प्रतिपद्य सः । सत्कृत्य कृत्यविद् दूतं, प्रचचालोऽचलाधवः , २२३ ॥ अथाऽऽससाद सूनुभ्यां, साकं कोशलनायकः । सैन्येभंकृतमार्गदुखण्डनः कुण्डिनं पुरम् ।। २९४ ॥ भीमः सम्मुखमागत्य, सत्कृत्य निषथाधिपम् । मुदितः कुण्डिनोपान्ततरुखण्डे न्यवासयत् ॥ २९५॥ : आकारयन्तमत्युच्चध्वजाङ्गुलिदलैश्चलैः । अथाऽऽजग्मुर्महीनाथाः, स्वयंवरणमण्डपम् । १२९६ ॥ । न्यविशन्नथ) मञ्चेषु, पञ्चेषुद्युतिजित्वराः । स्वस्यान्यस्य च पश्यन्तो, रूपं भूपा, मुहुर्मुहुः ॥ २९७ ॥ ।।। एकस्मिन् निषधो मञ्चे, सुताभ्यां सह तस्थिवान् । : पार्थद्वयनिलीनाभ्यां, पक्षाभ्यामिव पक्षिराट्
॥२९८॥ मुखपूर्णेन्दुपीयूषबिन्दुवृन्दानुकारिणा । आनाभि कण्ठमुक्तेन, मुक्ताहारेण हारिणी : . । ॥ २९९ ॥ जिताभ्यां पुष्पदन्ताभ्यामिवाऽऽस्यतिलकश्रिया । माणिक्यताडपत्राभ्यामुपकर्ण निषेविता ॥ ३० ॥ प्रभिन्नानमातङ्गमदनिर्झरहृद्यया । प्लावयन्ती सभागर्भमभितः प्रभया दशोः ॥३०१॥ हसद्भया नखतेजोभिर्गतिं गज-मरालयोः । चरणाभ्यां चमत्कारिझकारिधृतहंसका ३०२.॥ मूर्ती कीर्ति स्मरस्येव, गीयमानां मधुव्रतैः। पश्यन्ती विधृतां सख्या, स्वयंवरणमालिकाम् ॥ ३०३ ॥ मण्डपं प्रविवेशाथ, भूरिभूपतिसम्भृतम् । दवदन्ती मरालीव, सरः कमलसङ्कुलम् .. ॥३०४-॥'
. . ॥षद्धिः कुलकम् ॥ .. मूर्ती तस्या मणिस्तम्मप्रतिबिम्बेष्वपि क्षणात्। का नाम दवदन्तीति राज्ञा तरलिता दृशः - ॥ ३०५॥ दवदन्तीं प्रति ततो, दर्शयन्ती धराधिपान् । व्याजहार प्रतीहारी, हारीकृतरदद्युतिः ॥ ३०६॥ भानुर्देहप्रभापास्तसम्पच्चम्पाधिभूरयम् । यदङ्गघटनोच्छिष्टैर्दव्यैरघटि मन्मथः ॥ ३०७॥
। . रोहितकाख्यदेशाब्धिचन्द्रोऽयं चन्द्रशेखरः । . ... .. . . . चित्रस्थेऽपि, स्मरे दृष्टे, द्विषत्रस्यन्ति. यद्धमात् ...॥ ३०८:10
। क्ष्मापतिः शशलक्ष्माऽयं, - प्रकाशः काशिनायकः ।। . . उन्मिपन्ति द्विषद्भालैर्यस्य कमनखत्विषः .. .. नृदेवो यज्ञदेवोऽयं, चङ्गोऽनङ्गोपमप्रभः । दध्युर्वन्देऽपि साफल्यं, यं विलोक्य रिपुस्त्रियः ॥ ३१० ॥ युद्धवर्द्धिष्णुतृष्णोऽयं कृष्णो, हूणमहीपतिः । यत्र न्यधाद्धराभारं, श्रीपतिः श्रीसुतंभ्रमात् ॥ ३११॥ सुंसमारपुरेशोऽयं, दधिपर्णः कलार्णवः ।.भाति नित्योदयः किन्तु, पश्य यस्य यशःशशी-॥३.१२॥ निषधोऽयं द्विषद्भेदकुशलः कोशलेश्वरः । जिग्ये येनातिकामेन, तेनोमिः शाम्भवः शिखी ॥ ३१३ ॥ नलोऽयं नैषधिर्यस्य, स्फुरन्ति न पुरः स्थिताः । कामन्यकारिलावण्यधन्यमन्याः क्षमाभुजः ॥ ३१४ ॥
१ बेषु च क्ष खता० ॥ २ °ष्णोऽसौ, क खता० पाता. ॥ ३ सुंसुमार"खता माताoin
"
-
.
.
-
--
---
-
-