________________
सर्गः]
।
धर्माभ्युदयमहाकाव्यम् । विभाटितकपाटोष्ठप्रतोलीमुखनिःसृतैः । सौधांशुभिर्विहसितामिव चम्पां विवेश सः ॥३३१ ॥ यशोधरो गुणधरः, कुमारस्य सहोदरौ । सम्मुखौ द्वावपि प्राप्तौ, तौ जीवौं सूर-सोमयोः ॥ ३३२ ।। बाहुभ्यामिव बन्धुभ्यां, वाम-दक्षिणपक्षयोः । चतुर्वाहुरिवादर्शि, कुमारो नागरैस्तदा ॥३३३ ।। अथासौ पितरौ नत्वा, कृतार्थम्मन्यमानसः । वभूव विपुलप्रीतिवल्लीप्रोल्लासपादपः ॥ ३३४ ।। वसुन्धराधुराधुर्य, राज्ये कृत्वाऽथ तं सुतम् । राजा गुणधराचार्यपादान्ते जगृहे व्रतम् ॥ ३३५ ।। वनीमिवावनीमेनां, सेचं सेचं नयाम्बुभिः । मालाकार इव क्ष्मापः, स यशोभिरपुप्पयत् ॥ ३३६ ॥ ____ अन्यदा केवलज्ञाननिधिर्विबुधसेवितः। श्रीपेणः क्षीणदुष्कर्मा, प्राप्तस्तस्याः पुरः पुरः ॥ ३३७ ।। परीवारपरीतोऽयमथ शङ्खः क्षमापतिः । मुनीन्द्रं पितरं नत्वा, देशनान्ते व्यजिज्ञपत् ॥ ३३८ ॥ स्वामिन् ! प्रेम्णा यशोमत्यामत्यासक्तिः कुतो मम ? | ऊचे मुनिरथानेकभवसम्बन्धितामिह ॥ ३३९ ॥ आगामिनि भवे भावी, नेमिनामा जिनो भवान् । मन्त्री च वान्धवौ चैतौ, गणेशास्तव भाविनः ॥ ३४० ॥ इयं राजीमती भूत्वा, त्वदेकमयमानसा । अनूदैव व्रतं त्वत्तः, प्राप्य निर्वृतिमाप्स्यति ॥ ३४१ ॥ निशम्येति मुनेर्वाचं, शङ्खः शङ्खोज्ज्वलाननः । कुमारं पुण्डरीकाख्यं, राज्ये व्यधित दुर्धरम् ॥ ३४२ ।। ततः समं यशोमत्या, बन्धुभ्यां सचिवेन च । अवाप क्ष्मापतिर्दीक्षां, वीक्षा मुक्तिस्त्रिया इव ॥ ३४३ ॥ सोऽर्हद्भक्त्यादिभिः स्थानैस्तीर्थकृत्कर्म निर्ममे । विधायाऽऽराधनां चान्ते, पादपोपगमं व्यधात् ॥ ३४४ ॥ परीषहोपसगधिः, स परैरपराजितः । अपराजितसंज्ञेऽभूद्, विमाने भासुरः सुरः ॥ ३४५ ॥
तस्मिन्नखण्डितसुखामृतपानपीनः,
सोऽयं सुरः स्फुरदनुत्तररूपसम्पत् । हर्षप्रकर्षमयमद्भुतभूरिभाग्यलक्ष्मीमयं च समयं गमयाम्बभूव
॥ ३४६॥ ॥ इति श्रीविजयसेनसूरिशिष्यश्रीमदुदयप्रभसूरिविरचिते श्रीधर्माभ्युदयनानि - । श्रीसङ्घपतिचरिते लक्ष्म्यङ्के महाकाव्ये श्रीनेमिनाथप्राच्य
भववर्णनो नाम दशमः सर्गः ॥ पीयूषादपि पेशलाः शशधरज्योत्स्नाकलापापि,
स्वच्छा नूतनचूतमञ्जरिभरादप्युल्लसत्सौरभाः । वाग्देवीमुखसामसूक्तविशदोगारादपि प्राञ्जलाः,
केषां.न प्रथयन्ति चेतसि मुदं श्रीवस्तुपालोक्तयः ? ॥१॥ ॥ ग्रन्थानम् ३५२ । उभयम् ३१४५ ॥
१ अथ श्वसुरमापृच्छय, परिवारैः समं निजैः। पित्रोरुत्कण्ठितः प्राप, कुमारो हस्तिनापुरम् ॥३३१ ।। इतिरूप. श्लोक. खता० ॥ २'वौ शशि-सूरयोः वता० ॥ ३ थायं पित° पाता।। ४ राधौर्य पाता० ॥ ५न्धवावेती खंता० ।।