________________
1
दशमः सर्गः
}} '", 11
कार्मणं शर्मलक्ष्मीणां मूलं धर्ममहीरुहः । आस्पदं सम्पदामेकमिदं दीनानुकम्पनम् श्रीमन्नेमिजिनेनेव, तदिदं बुद्धिशालिना । पालनीयं प्रयत्नेन, लोकोत्तरफलार्थिना
दीनानुकम्पायां श्रीनेमिजिनचरितम्
113
1
॥ १ ॥
॥ २ ॥
॥ ३ ॥
४ ॥
इहैव भरतक्षेत्रे, जम्बूद्वीपविभूषणे । अस्ति स्वर्गोपमं धाम्ना, नाम्नाऽचलपुरं पुरम् गृहान् सप्तक्षणान् यत्र, वीक्ष्य सप्ताश्वसप्तयः । क्षणं स्खलन्ति मध्याह्ने, स्फुटं कृतकुटीश्रमाः श्रीविक्रमधनो नाम, तत्रासीदीशिता भुवः । यदसौ यमुनाधानि, मग्ना यान्ति द्विषो दिवि ॥ ५ ॥ रेजे रणाजिरं यस्य, भिन्नेभरद - मौक्तिकैः । छिन्नवैरियशोवृक्षशाखाकुसुमसन्निभैः शम्भोरुमेव रम्भोरुरम्भोरुहविलोचना । धारिणीति प्रिया तस्य बभूव सहचारिणी
॥ ६ ॥
॥ ९ ॥
॥ १० ॥
अन्यदाऽसौ निशाशेषे, सुखसुप्ता व्यलोकयत् । स्वमान्तर्मञ्जरीमञ्जुसहकारकरं नरम् ॥ ८ ॥ जगाद सोऽप्यसौ देवि !, सहकारमहीरुहः । कल्पपादपकल्पश्रीरारोप्यस्त्वगृहाङ्गणे ततश्चोद्धारमुद्धारमयमारोपितो मया । आम्रो नवमवेलायां, फलिताऽनवमं फलम् अत्रान्तरे स्फुरत्तोषैः, पेठे मङ्गलपाठकैः । प्रभाते भाषया पक्चरसालरससारया अद्वितीयफलोद्भासिभास्वदुद्गमकारणम् । विभात्यभिनवश्वतद्भुरिवायं प्रगेक्षणः अथोत्थाय महीनाथवल्लभा विकसन्मुखी । राज्ञे विज्ञपयामास, स्वमवृत्तान्तमद्भुतम् नृपोऽप्यूचे सुतो भावी, भवत्याः कश्चिदुत्तमः । न जानीमस्तु यत्तस्य, वारानारोपणं नव अथ गर्भं बभारैषा, निर्भरानन्दशालिनी । शस्यदोहदसन्दोहसूचिताद्भुतलक्षणम् वासरेष्वथ पूर्णेषु, पूर्णेन्दुमिव सुन्दरम् | असूतासौ सुतं पूर्णमासीवासीमतेजसम् दशाहानन्तरं तस्य, सुतस्य जगतीपतिः । आनन्दवर्द्धितोत्साहो, धन इत्यभिघां व्यधात् वर्द्धमानवपुर्लक्ष्मीर्नूतनेन्दुरिव क्रमात् । सकलाः स कलाः प्राप, स्पष्टदृष्टाष्टधीगुणः असौ भाग्योद्यतश्रीकः, सौभाग्यरुचिरद्युतिः । अद्वितीयकलाशाली, द्वितीयमभजद् वयः यौवराज्याभिषेकेऽथ, निर्वृत्ते नृपनन्दनः । नानाविधाभिः क्रीडाभिश्चिक्रीड सुखलालसः
१४ ॥
113411
॥ १६ ॥
॥ १७ ॥"
॥
१८ ॥
॥ १९॥ ·
॥ २० ॥
॥ २१ ॥
सवयोभिर्महामात्यपुत्रैर्मित्रैः समन्वितम् । धनं वनगतं कश्चिदेवमेत्य व्यजिज्ञपत् आज्ञापितोऽस्मि देवेन, यद् दूतं सिंहभूभुजः । मेल्यामुं कुमारस्य, मान्यमस्य च वाचिकम् ॥ २२ ॥ उद्यानस्य बहिः सोऽयं, विद्यतेऽद्यापि सुप्रभो ।। समादिश समायातु, यातु वा साम्प्रतं किमु ! ॥ २३ ॥ स राजपुरुषो राजकुमारानुमतादथ । प्रावेशयदमुं दूतमन्तः सभमुरुत्वरः विशिष्टं वेत्रिणाऽऽदिष्टे, निविष्टमथ विष्टरे । सविस्मयं वचोऽवादीज्जगतीपतिनन्दनः
+
॥ २४ ॥
॥ २५ ॥
१ दिवम् ता पाता• ॥ २ गुणाः संता० ॥ ३ मेवं व्य' संता० ॥
॥
॥
॥ ७ ॥
॥ ११ ॥
॥ १२ ॥
१३ ॥
-