SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ सङ्घपतिचरिता परनामक धनदत्तोत्सवस्तत्र, धनदत्तो महावणिक् । आसीद् वसुमतीसाहचर्यवर्यगृहस्थितिः एकदा बिभरामास, गर्भे वसुमती सुतम् । दोषाकरं तं प्राचीव, सवितुर्व्ययकारकम् जातमात्रे पुनस्तत्र, प्रदोषे तमसां पदे । गृहस्य गगनस्येव, क्षीणो भास्वद्वसुव्रजः जातेऽष्टवर्षमात्रेऽस्मिन् माता मृत्युमवाप सा । पुण्यहीन इति ख्यातिं, तल्लोके गतवानयम् तदन्यसद्मसु स्वैरं, कर्म निर्माय जीवति । मत्वेति स गृहे निन्ये, मातुलेनातुलेच्छया मातुलस्य गृहं तस्मिन्, गते कतिपयैर्दिनैः । मुष्टं चौरैर्निशाखातभित्तिकृष्टधनोञ्चयैः अथ तं प्रथते लोको, निर्भाग्यैकशिरोमणिम् । तन्निर्वेदनिधिः सोऽपि, ययौ देशान्तरं प्रति ॥ असौ पुरि तमालिन्यां, मालिन्याङ्गीकृतस्ततः । सिषेवे वणिजां नाथं, विनयी विनयन्धरम् ॥ गतेऽस्मिन् दिवसैः कैश्चित् शिखिदग्धालयो वणिक् । स जनैः पुण्यवान् मेने, जीवन्निःसृतमानुषः ઢ [ अष्टमः ॥ ६३८ ॥ ॥ ६३९ ॥ ॥ ६४० ॥ ॥ ६४१ ॥ ॥ ६४२ ॥ ॥ ६४३ ॥ ६४४ ॥ ६४५ ॥ ॥ ६४६ ॥ ॥ ६४८ ॥ ॥ ६४९ ॥ ॥ ६५० ॥ ॥ ६५१ ॥ ६५२ ॥ ६५३ ॥ तत् खिन्नः पुण्यहीनोऽयं, बोहित्थमधिरूढवान् । धनावहेन वणिजा, मणिजालजुषा समम् ॥ ६४७ ॥ प्रवीर इव बोहित्थः, प्रत्यर्थिष्टतना इव । वीचीर्विदारयन्त्रब्धेः, परं पारं स यातवान् अथोपार्ण्य धनं भूरि, चलितोऽसौ धनावहः । सहैव पुण्यहीनेन, धनोपार्जनशालिना अमज्जत् तज़ले सिन्धोरन्तः प्रवहणं ततः । तत्रापि फलकं प्राप्य, पुण्यहीनस्तु निर्ययौ पुण्यहीनोऽम्बुधिं तीर्त्वा, संसारं शमवानिव । अवापदटवीं काञ्चित्, कस्तूरीपत्रवद् भुवः अथो चरन्नरण्यान्तः, स ददर्श मुदाssस्पदम् । विस्मितो वेश्म यक्षस्य, वनीधम्मिल्लसन्निभम् ॥ स तमाराधयामास, यक्षमक्षोभमानसः । आत्माहृतैर्जलैः पुष्पैः, फलैश्चाद्भुतभक्तिभाक् ॥ अथ तुष्टोऽवदद् यक्षः, पुण्यहीनं प्रति द्रुतम् । मम हेममयः केकी, पुरो नर्तितुमेष्यति ॥ पिच्छं गच्छन्नसावेकं, केकी यन्मुञ्चति स्वयम् । ग्राह्यं तद् भवता नित्यं, चामीकरमयं रयात् यक्षस्येति वचः श्रुत्वा, प्रीतस्तत्र स तस्थिवान् । प्रनृत्य गच्छतो हैमं, पिच्छं गृह्णाति केकिनः ॥ एकदा तेन मूर्खेण, गच्छन् हैमः शिखी घृतः । एककालमशेषाणि, पिच्छान्यादातुमिच्छता ॥ तत्पाणिस्पर्शमात्रेण, केकी काकीबभूव सः । पिच्छान्य गृहीतानि, काकपिच्छानि चाभवन् ॥ आत्मानमथ निर्भाग्यमन्वशोचदसौ तदा । तुल्यकालं ददद् दृग्भ्यां जलं लक्ष्म्यै सुखाय च ६५९ ॥ ततः स इव मूर्खत्वं वृथा त्वमपि मा कृथाः । आश्रमादिक्रमज्ञोऽपि किमज्ञ इव वर्तसे ? ॥ ६६० ॥ तारुण्येऽपि व्रतग्राही, कदाऽपि विकृताशयः । पूर्वोपार्जितपुण्यानामपि नाशाय जायसे ॥ ६६१ ॥ ६५४ ॥ ॥ ६५५ ॥ ६५६ ॥ ६५७ ॥ ६५८ ॥ ॥ अथावादि सुधावादि, वचस्तां प्रति जम्बुना । न भवामि मनस्तापैकमठः कमठो यथा ॥ ६६२ ॥ कूर्माख्यानकम् भूधरो विन्ध्यनामाsस्ति, यंत्र स्पर्धात् परस्परम् । वियदुवींजुषः कुर्युर्गर्जि पर्जन्यदन्तिनः ॥ ६६३ ॥ अभूत् कादम्बिनी तस्य, कामिनीवाटवी तटे । गम्भीरोऽस्यां बभौ नाभीरूपः कूपश्च कश्चन ॥ ६६४ ॥ १ यत्र कुञ्जरगर्जया । प्रावृषीव सदाऽम्भोदभ्रान्त्या नृत्यन्ति केकिनः ॥ ६६३ ॥ पाती० ॥
SR No.010638
Book TitleDharmabhyudaya Mahakavya
Original Sutra AuthorN/A
AuthorChaturvijay, Punyavijay
PublisherBharatiya Vidya Bhavan
Publication Year1949
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy