________________
७० सच्चपतिचरितापरनामक
[अष्टमः श्रुत्वा पित्रोरिमां वाचमचलव्रतनिश्चयः । उचितज्ञः कुमारोऽयमभ्यधान्मधुरं वचः ॥ १३७ ॥ .. तावदाचर्यत ब्रह्मचर्याय नियमो मया । कुतूहलाय वा कार्य, पाणिग्रहणमप्यदः ॥१३८ ॥ विवाहस्य द्वितीयेऽह्नि, ग्रहीष्यामि पुनर्जतम् । क्षेप्यस्तद्वत्सवात्सल्यान्नाहं भवदवानले ॥१३९ ॥ .. आसां मृगीदृशां प्रेमस्थेमसम्बन्धबन्धने । पतित्वेन पतित्वाऽसौ, क्व मोक्षाय यतिष्यते ? ॥१४॥ इत्यालोच्य मिथस्ताभ्यां, पितृभ्यां तन्मतं वचः । अकारि च मुदा पाणिग्रहोपक्रमणक्रमः ॥ १४१ ॥
॥ युग्मम् ॥ ...: अथ जम्बूकुमारेण, ज्ञापिते स्वव्रतोद्यमे । पितॄन किंकार्यतामूढानाहुस्तानिति कन्यकाः ॥ १४२ ॥ इहापि परलोकेऽपि, जम्बूस्वामी गतिः स नः । मार्तण्ड इव मार्तण्डग्रावपावकरोचिषाम् ॥ १४३ ॥ स मन्मथपथेऽस्माभिस्तेनाऽऽत्माध्वनि वा वयम् । नेतव्याः सत्यमित्यस्तु, स्पर्धाबन्धः परस्परम् ॥ १४४ ॥ महासतीषु धन्यानां, कन्यानां वचनैरिति । तेऽप्युद्दिश्य विवाहस्य, दिनमानन्दिनः स्थिताः ॥ १४५॥ अथाऽऽननेन्दुनिर्गच्छदुलू लुसुधया तया । स्त्रीषु सञ्जीवयन्तीषु, भवदग्ध मनोभवम् ॥१४६ ॥ बन्धूनामुपरोधेन, विरोधेन तु चेतसः । लग्ने जम्बूकुमारोऽयमुपयेमे कुमारिकाः ॥११७ ॥ स हताभिः ‘स्मरशरैः, सह तामिस्तदा वदन् । गतस्पृहो गृहावासे, वासवेश्मन्यवास्थित ॥ १४८ ॥
इतश्च विन्ध्यो विन्ध्याद्रौ, व्यधाजयपुरेश्वरम् । । 1. पुत्रं प्रभमथ ज्येष्ठः, प्रभवो निरगात् क्रुधा
॥ १४९॥ चौरपञ्चशतीयुक्तः, कुर्वन्वा स चौरिकाम् । जज्ञेऽवस्वापिनी-तालोद्घाटनीविद्ययोः पदम् ॥ १५०.॥ गृहं तदा तदागत्य, जम्बूस्वामिनिषेवितम् । विद्ये प्रयुज्य तन्वानश्चौर्य स्तम्भमवाप सः ॥ १५१ ॥ केनाहं स्तम्भितो मृत्यैः, सहितोऽपीति चिन्तयन् । दृशं प्रतिदिशं चौरग्रामणीरक्षिपत् ततः ॥ १५२॥ . अथ'सुप्तेऽखिले लोके, कुमारं स्त्रीभिरावृतम् । अपश्यज्जाग्रतं सोऽब्जपण्डे कैरवषण्डवत् ॥ १५३ ॥ प्रभवस्तमुवाचाथ, जम्बूनामानमानतः । स्तम्भनी देहि मे विद्या, गृह्णन् विद्याद्वयं मम ।। १५४ ॥
जम्बूस्वामी ततो वाचमाचष्टे स्म शमैकभूः । ..
नास्ति मे स्तम्भनी विद्या, त्वद्विद्याभ्यां च किं मम ? ॥१५५.॥ काङ्गामि यदहं गेहविरहं निरहवृतिः । व्रतं प्रातर्गहीण्यामि, सुधर्मस्वामिसन्निधौ
अथाऽऽह प्रभवः श्रीमन्निति प्राभवभाग भवान् । भुनक्ति नैव किं भोगान् ?, व्रताय यतते कुतः ? ,
।। १५७॥ वरेणेदमथावादि, तथावादिनि तस्करे । सावधानीभवत्कर्णस्त्वमाकर्णय मद्विरम् ॥१५८ ॥ मधुबिन्दाहरणम् अशरण्यो महारण्ये, सार्थः कोऽपि मलिम्लुचैः। अमुष्यत यथा व्योनि, ताराभारः पयोधरैः ।। १५९ ॥ सार्थे त्रस्ते' समस्तेऽपि, पुमानटविकोटरे । तस्मिन्नेकः स्थितो मूढः, शाखीवोगदवोद्धृतः ॥ १६० ॥
पतित्वे विनिपत्यासो, पाता. ॥२स्तासां, पितृभिः तन्म पाता. ॥ ३ स्पर्धय - - खंता० पाता० ॥ ४ दुल्लोलसु° पाता० ॥ ५ °दग्धम' पाता. ॥ ६न्यवस्थितः खता० , पाता० . . . ७प्रभाव खंता० पाता० ॥