SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ सर्गः] धर्माभ्युदयमहाकाव्यम् । तथा कुचेरसेनस्य, नमःसेनेति नन्दनी । सञ्जाता कमलवतीकुक्षिपल्वलवारला ॥१०७ ॥ श्रेष्ठिश्रमणदत्तस्य, सुषेणाकुक्षिसम्भवा । सुताऽभूत् कनकश्रीस्तां, न कः श्रीवदमन्यत ? ॥ १०८ ॥ सुषुवे च सुषेणस्य, प्रिया वीरमती पुनः । सुतां कमलवत्याख्या, साक्षादिव दिवः श्रियम् ॥ १०९ ॥ वसुपालितगेहिन्या, सुषुवे जयसेनया । जयश्री रतिरूपस्य, जयश्रीरिति नन्दनी ॥११० ॥ दिक्पालराजधानीनामष्टौ मूर्ता इव श्रियः । सेवन्ते तत्पुरं वाला, जैत्रं जम्बूर्गुणेन ताः ॥ १११ ॥ दातुं ताः पितृभिर्जम्बूस्वामिने ऋषभोर्थितः । सर्वं मेने न कस्तुल्यगुणसगाय कौतुकी ? ॥ ११२ ॥ तदानीं च महामोहमेघसन्दोहमारुतः । श्रीसुधर्मा समायासीद्, वैभारगिरिकाननम् ॥११३ ॥ श्रुते तस्मिन् समायाते, निर्यातं नगरादथ । जनै डैरिवाम्भोजादुदितेऽम्भोजवान्धवे ॥११४ ।। श्रीसुधर्मगणाधीशं, नमस्कर्तुं समागमत् । तदा जम्बूकुमारोऽपि, समारोपितसम्मदः ॥११५ ॥ तदा मुनीन्दुः पारेभे, देशनां दशनांशुभिः । पुरो जम्बूवपुः सिञ्चन् , प्रसादैरिव देहिभिः ॥ ११६ ॥ भवेद् भवार्णवः पुंसां, सुतरः सुतरामसौ । न्यञ्चनोदञ्चनोग्राश्चेन्न स्युः श्रीचयवीचयः ॥ ११७ ॥ मेघानामिव लोकानामायुग़लति नीरवत् । चपलेव चला लक्ष्मीः, पाण्डुतेवैति विश्रसा ॥११८ ॥ तदायुषा च लक्ष्म्या च, वपुषा चास्थिरात्मना । चिरस्थिरतरं रतत्रयं ग्राह्यं विवेकिना ॥११९ ।। तत्रोपाश्रय-भैषज्य-पुस्तका-ऽन्नां-ऽशुकादिभिः । साहाय्यं ज्ञानिनां तन्वन् , ज्ञानमाराधयेद् गृही। ॥ १२० ॥ सङ्घवात्सल्य-जैनेशवेश्म-यात्रा-ऽर्चनादिभिः। प्रभोः प्रभावयस्तीर्थ, सम्यक् सम्यक्त्वमर्जयेत् ॥ १२१ ॥ भक्त्या चारित्रपात्रेषु, तथाऽऽवश्यककर्मभिः । तपोभिरपि चारित्रं, गृहमेधी समेधयेत् ॥१२२ ॥ काले पाठादिभिनिमशङ्काद्यैश्च दर्शनम् । मूलोत्तरगुणैः शुद्धैश्चारित्रं भजते यतिः ॥१२३ ।। इति रत्नत्रयालेभे, हतमोहतमोभरैः । चिराद् गृहस्थैः सद्योऽपि, यतिमिः शाश्वतं पदम् ॥ १२४ ॥ ये तु मोहमहग्रस्ताः, प्रमादस्य वशंवदाः । अशरण्यैर्भवारण्ये, भ्रमितव्यं सदाऽपि तैः ॥ १२५ ॥ जम्बूरम्बूज्ज्वलं पीत्वा, घनादिव गुरोर्वचः । महीरुह इवामुञ्चत् , सद्यो भवदवव्यथाम् ॥ १२६ ॥ नत्वा मुनीन्द्रमुन्निद्रव्रतग्रहमहोद्यमः । जगामायममायः सन् , सदनं मदनं द्विषन् ॥ १२७ ॥ सत्वरः पितरौ नत्वा, जम्बू: कम्बूल्लसद्यशाः । स जगादायमादाय, व्रतं प्रीतो भवाम्यहम् ।। १२८ ॥ इत्याकर्ण्य ततः कर्णतप्तत्रपुनिभं वचः । सुतं व्रतनिषेधाय, पितरावूचतुस्तराम् ॥ १२९ ॥ एकस्त्वमावयोर्दीपो, भानुभू-नभसोरिव । त्वां विना वत्स! नितमां, तमांस्यभिभवन्ति नौ ॥ १३० ॥ मनोरथशताहूतस्तपोभिरतिदुष्करैः । दुर्लभस्तात ! लब्धोऽसि, त्वमुदुम्बरपुप्पवत् ॥१३१ ॥ तच्चिरोद्भूतमस्माकं, मनोरथमहीरुहम् । विदग्ध ! दग्धुं किं नाम, वाग्ज्वालाभिः प्रगल्भसे ? ॥ १३२ ॥ ययाचिरे चिरेणैताः, दासीकृतरतिद्युतः । अष्टौ याः कन्यकास्तुभ्यं, त्यजस्येताः कुतः सुत!? ॥ १३३ ।। विवाहमण्डपान्तस्त्वं, वधूभिरभितो वृतः । वशाभिरिव यूथेशो, मानसं नौ प्रमोदय ॥१३४ ॥ त्वत्सङ्गसुभगम्मन्याः, कन्याः परिणयन्निमाः । कुतूहलं श्रुतोलेलुरावयोः पूरयाऽऽवयोः ॥१३५ ॥ • आशानामिव तत् तासामन्तश्चन्द्र इव स्फुरन् । पुण्यवन्नावयोनॆत्रकुमुदानां मुदं कुरु ॥ १३६ ।। • १ वारिमती पाता० ॥ २ गुणानताः खता० ॥ ३ प्रमोदैरि खंता ॥ ४ स्वसई वता० । स्वःसङ्ग पातासं० ॥ ५ तोल्लोलरा पाता० ॥
SR No.010638
Book TitleDharmabhyudaya Mahakavya
Original Sutra AuthorN/A
AuthorChaturvijay, Punyavijay
PublisherBharatiya Vidya Bhavan
Publication Year1949
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy